SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ उपमितीचतुष्पदवर्ग भव बुद्धधर्मसङ्घशरणः, एवं ते कुर्वतोऽचिराद् बुद्धपदं भविष्यतीयेवं वाचालविरचितमायाजालेनात्मीयशास्त्रसन्दर्भण रक्त-12 मिथ्यापीठबन्धः भिक्षुरिव मां विसंवाद्य निश्चितमेष श्रमणो मदीयसर्वस्वं लातुमभिकाङ्कति । यद्वा क्रियता सङ्घभक्तं भोज्यन्तामृषयो दीयन्तां सुन्दरखा- हत्त्वे द्यानि उपनीयन्तां मुखक्षेपणानि दानमेव गृहस्थस्य परमो धर्मः तत एव संपद्यते संसारोत्तारः इत्येवं मामुपप्रलोभ्य स्वशरीरपोषणपरो विकल्पा: दिगम्बर इव मदीयधनमेष श्रमणो निर्वाहयिष्यति । अन्यथा कथमेवंविधोऽस्य ममोपरि प्रपञ्चकथनरूपोऽत्यादरः स्यात् ?, तदिदमिह तत्त्वं –तावदेवते सुन्दराः श्रमणाः यावन्नोपलभ्यन्ते यावच्चैतेषां न वशवर्तिभिर्भूयते, वशवर्त्तिनं पुनर्मुग्धजनं श्रद्धालुमवगम्यते मायाविनो नानावचनरचनया विप्रतार्य मदीयसर्वस्खमपहरन्ति, नास्त्यत्र सन्देहः, ततो मयाऽधुनाऽनेन श्रमणेन प्रारब्धेन सता किं विधेयमित्यालोचयामि, किमदत्तप्रतिवचनः समुत्थाय गच्छामि ? उत नास्त्येव धर्मानुष्ठानकरणे मम शक्तिरिति दीपयामि ? आहोखिचौरहरणादिभिः प्रलीनं मे द्रव्यजातं नास्त्येवाधुना किञ्चिद्यत् दीयते पात्रेभ्य इत्येवं प्रत्युत्तरयामि ? उताहो न कार्य मे तावकधर्मानुष्ठानेन न पुनर्मह्यं किश्चिद्भवता कथनीयमित्येवमेनं श्रमणं निराकरोमि ? किं वा अकाण्डकथनजनितक्रोधसूचिकां भृकुटी जनयामीति?, न जाने कथमेष श्रमणो मद्वञ्चनप्रवणमना निवास्माहुरध्यवसायान्मम मोक्षं दास्यतीति?, न पुनरसौ वराको गाढमूढात्मतया खल्वेतल्लक्षयति यथा-"एते भग| "वन्तः सद्धर्माचार्या विदिततुषमुष्टिनिःसारसंसारगर्भार्था अतुलसन्तोषामृततृप्तान्तःकरणा अवगतविषयविषविषमविपाका मोक्षकाकतानेन | "चेतसा सर्वत्र समवृत्ततयाऽत्यन्तनिःस्पृहतया च सन्मार्गोपदेशदाने प्रवर्त्तमानाः सन्तो न देवेन्द्रद्रमकयोर्विशेष लक्षयन्ति न महर्द्धिविबुध"निर्द्धनपुरुषयोविभागं कल्पयन्ति न चक्रेश्वररोरयोरन्तरं दर्शयन्ति नोदारपरमेश्वरकृपणनरयोरादरानादराभ्यां विवर्त्तन्ते, समानमेषां चे- ॥६१॥ १रचंयामीति प्र. देशक स्वरूप उ.भ.६ Jain Educati o nal For Private & Personel Use Only Mainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy