________________
उपमितौ8 "तसि विवर्त्तते परमैश्वर्य दारियेण तुल्या महाहरनराशयो जरठपाषाणनिकरण सदृशा उत्तप्तहाटककूटा लोष्टपूगेन सदृशा हिरण्यस्तोमा पीठबन्धः | "धूलिपुजेन सन्निभो धान्यनिचयः क्षारराशेः तुल्यं चतुष्पदकुप्यादिकं निःसारकचवरेण न विशेषो निर्जितरतिरूपाभिरपि ललितलल
"नाभिः सह जरत्काष्ठस्तम्भानामिति”। एवञ्च स्थिते नैतेषां परहितकरणैकव्यसनितां विमुच्यापरं स(म)दुपदेशदाने प्रवर्त्तमानानां कारणमुपल॥६२॥
भ्यते, यतः स्वार्थसम्पादनमपि परमार्थतः स्वाध्यायध्यानतपश्चरणकरणादिना द्वारान्तरेणैव सम्पद्यत एव, न तदर्थमप्येतेषामत्र प्रवृत्तिः, दुरापास्तावकाशा लाभादिका शेषाकाङ्क्षा, न चैतदेषकोऽऽध्यान्धीकृतबुद्धिर्जानीते, ततोऽयं जीवोऽनवगतसद्गुरूदाराशयोऽत्यन्ततुच्छस्वचित्तदुष्टताऽनुमानेन तच्चित्तमपि तथारूपं परिकल्पयन् महामोहवशेन तानतत्त्वदर्शनैः शैवद्विजातिरिव रक्तभिक्षुदिगम्बरादिभिस्तुल्यान् कल्प| यति, सम्भवन्ति च भिन्नकर्मग्रन्थेरपि दर्शनमोहनीयपुजत्रयकरणेन यदा पुनर्मिथ्यात्वपुजे वर्त्ततेऽयं जीवस्तदैवंविधाः कुविकल्पा इति,
ततश्च तैराकुलीकृतहृदयस्यास्य जीवस्य पुनः “प्रसर्पति मिथ्यात्वविषं, ततस्तदशगोऽयं जीवः शिथिलयति मौनीन्द्रदर्शनपक्षपातं, विमुञ्चति | "पदार्थजिज्ञासां, अवधीरयति सद्धर्मनिरतं जनं, बहु मन्यते निर्विचारकलोकं, प्रमादयति प्राक् प्रवृत्तं सत्कर्त्तव्यलेशं, परित्यजति भद्रक"भावं, रज्यते नितरां विषयेषु, पश्यति तत्त्वबुद्ध्या तत्साधनं धनकनकादिकं, गृहाति तथोपदिशन्तं गुरुं वञ्चकबुद्ध्या, नाकर्णयति तद्व"चनं, भाषते धर्मावर्णवादान् , उद्घट्टयति धर्मगुरूणां मर्मस्थानानि, लगति प्रतीपं कूटवादेन, निराक्रियते पदे पदे गुरुभिः, ततश्चासौ "चिन्तयति-सुरचितग्रन्थप्रपञ्चा एते श्रमणा न निराकर्तुं मादृशैः पार्यन्ते, ततो मामलीकविकल्पजालेन विप्रतार्य पुनः करिष्यन्त्येते मा| "यावितयाऽऽत्मभक्ष्यस्थानं, अतो दूरत एव मयैते वर्जनीयाः, स्वगृहाद्वारणीयाः, दृष्टा अपि न सम्भाषणीयाः, नामापि न सोढव्यमेतेषा"
१°ष जीवोऽहितान्धी. ध्यान्धीभूत बु. प्र.
मिथ्या दृत्त्वे प्रवृत्तिः
R
॥६२॥
Join Educa
tional
For Private
Personel Use Only
X
djainelibrary.org