SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ साधोरति निर्णकर्म उपमितौसमीहितं, यतः-परोपकारः कर्तव्यः, सत्यां शक्तौ मनीषिणा। परोपकारासामर्थे, कुर्यात्स्वार्थे महादरम् ।। १।। भगवानाह- तृ. ३-अ. न परिज्ञानमात्रं त्राणं, नृपतिराह-यदन्यदपि विधेयं तदादिशन्तु भगवन्तः, भगवतोक्तं-अन्यदत्र विधेयं-श्रद्धानमनुष्ठानं च, तच्चास्त्येव भवतः श्रद्धानं, अनुष्ठानं च पुनर्यदि शक्नोषि ततः सिध्यत्येव समीहितं, नात्र सन्देहः, केवलं तत्रातिनिघृणं कर्म समाचरणीयं, नृपति॥२९ ॥ राह-भदन्त! कीदृशं तत्कर्म ?, भगवानाह-यदेते साधवः सततमनुशीलयन्ति, नृपतिराह-यदनुशीलयन्त्येते तच्छ्रोतुमिच्छामि, भगवतोक्तं-आकर्णय-"अनादिनेहसंबद्धं, द्वितीयं यत्कुटुम्बकम् । योधयन्ति तदाद्येन, घोरचित्ता दिवानिशम् ॥ १॥ तथाहि-नि| "घृणा यत एवेदमाविर्भूतं कुटुम्बकम् । तं घातयन्ति ज्ञानेन, महामोहपितामहम् ।। २ । यस्तबकः समस्तस्य, कुटुम्बस्य महाबलः । रागं "वैराग्ययन्त्रेण, तमेते चूर्णयन्त्यलम् ।। ३ ॥ अन्यच्च निरनुक्रोशा, रागस्यैव सहोदरम् । द्वेषं मैत्रीशरेणोचरेते निम्नन्ति साधवः ॥ ४ ॥ | "क्षमाक्रकचपाटेन, पाटयन्ति सुदारुणाः । एते भोः! साधवः क्रोधं, रटन्तं स्निग्धबान्धवम् ॥ ५॥ क्रोधस्य भ्रातरं मानं, तथैते द्वेषन"न्दनम् । हत्वा मार्दवखड्न, क्षालयन्त्यपि नो करौ ॥ ६॥ मायामार्जवदण्डेन, दलयन्ति तपस्विनीम् । लोभं मुक्तिकुठारेण, रौद्राश्छि"न्दन्ति खण्डशः ॥ ७ ॥ तथैते मुनयो भूप!, स्नेहाबन्धपरायणम् । काम निष्पीड्य हस्तेन, मर्दयन्तीव मत्कुणम् ॥ ८ ॥ दहन्ति शो"कसम्बन्धं, तीवेण ध्यानवह्निना । भयं भिन्दन्ति निर्भीका, धैर्यबाणेन वत्सलम् ।। ९ ।। हास्यं रतिर्जुगुप्सा च, तथाऽरतिः पितृष्वसा । "विवेकशक्त्या राजेन्द्र !, साधुभिर्दारिता पुरा ॥ १० ॥ अन्यच्च भ्रातृभाण्डानि, पञ्चाक्षाणि सुनिघृणाः । सन्तोषमुद्रेणोच्चैर्दलयन्ति सु| "साधवः ॥ ११ ॥ एवं ये ये भवन्त्यत्र, कुटुम्बे स्निग्धबान्धवाः । तांस्तान्निपातयन्त्येते, जाताजातान् सुनिर्दयाः ॥ १२ ॥ वर्धयन्ति "बलं नित्यं, प्रथमे च कुटुम्बके । सर्वेषां स्निग्धबन्धूनामेते राजेन्द्र! साधवः ॥ १३ ॥ पुष्टिं गतेन तेनोबैनिहतं भग्नपौरुषम् । अमीषां | ॥२९१॥ 15 JainEducation in IR For Private Personal use only hinelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy