________________
साधोरति निर्णकर्म
उपमितौसमीहितं, यतः-परोपकारः कर्तव्यः, सत्यां शक्तौ मनीषिणा। परोपकारासामर्थे, कुर्यात्स्वार्थे महादरम् ।। १।। भगवानाह- तृ. ३-अ. न परिज्ञानमात्रं त्राणं, नृपतिराह-यदन्यदपि विधेयं तदादिशन्तु भगवन्तः, भगवतोक्तं-अन्यदत्र विधेयं-श्रद्धानमनुष्ठानं च, तच्चास्त्येव
भवतः श्रद्धानं, अनुष्ठानं च पुनर्यदि शक्नोषि ततः सिध्यत्येव समीहितं, नात्र सन्देहः, केवलं तत्रातिनिघृणं कर्म समाचरणीयं, नृपति॥२९ ॥
राह-भदन्त! कीदृशं तत्कर्म ?, भगवानाह-यदेते साधवः सततमनुशीलयन्ति, नृपतिराह-यदनुशीलयन्त्येते तच्छ्रोतुमिच्छामि, भगवतोक्तं-आकर्णय-"अनादिनेहसंबद्धं, द्वितीयं यत्कुटुम्बकम् । योधयन्ति तदाद्येन, घोरचित्ता दिवानिशम् ॥ १॥ तथाहि-नि| "घृणा यत एवेदमाविर्भूतं कुटुम्बकम् । तं घातयन्ति ज्ञानेन, महामोहपितामहम् ।। २ । यस्तबकः समस्तस्य, कुटुम्बस्य महाबलः । रागं
"वैराग्ययन्त्रेण, तमेते चूर्णयन्त्यलम् ।। ३ ॥ अन्यच्च निरनुक्रोशा, रागस्यैव सहोदरम् । द्वेषं मैत्रीशरेणोचरेते निम्नन्ति साधवः ॥ ४ ॥ | "क्षमाक्रकचपाटेन, पाटयन्ति सुदारुणाः । एते भोः! साधवः क्रोधं, रटन्तं स्निग्धबान्धवम् ॥ ५॥ क्रोधस्य भ्रातरं मानं, तथैते द्वेषन"न्दनम् । हत्वा मार्दवखड्न, क्षालयन्त्यपि नो करौ ॥ ६॥ मायामार्जवदण्डेन, दलयन्ति तपस्विनीम् । लोभं मुक्तिकुठारेण, रौद्राश्छि"न्दन्ति खण्डशः ॥ ७ ॥ तथैते मुनयो भूप!, स्नेहाबन्धपरायणम् । काम निष्पीड्य हस्तेन, मर्दयन्तीव मत्कुणम् ॥ ८ ॥ दहन्ति शो"कसम्बन्धं, तीवेण ध्यानवह्निना । भयं भिन्दन्ति निर्भीका, धैर्यबाणेन वत्सलम् ।। ९ ।। हास्यं रतिर्जुगुप्सा च, तथाऽरतिः पितृष्वसा । "विवेकशक्त्या राजेन्द्र !, साधुभिर्दारिता पुरा ॥ १० ॥ अन्यच्च भ्रातृभाण्डानि, पञ्चाक्षाणि सुनिघृणाः । सन्तोषमुद्रेणोच्चैर्दलयन्ति सु| "साधवः ॥ ११ ॥ एवं ये ये भवन्त्यत्र, कुटुम्बे स्निग्धबान्धवाः । तांस्तान्निपातयन्त्येते, जाताजातान् सुनिर्दयाः ॥ १२ ॥ वर्धयन्ति "बलं नित्यं, प्रथमे च कुटुम्बके । सर्वेषां स्निग्धबन्धूनामेते राजेन्द्र! साधवः ॥ १३ ॥ पुष्टिं गतेन तेनोबैनिहतं भग्नपौरुषम् । अमीषां
| ॥२९१॥
15
JainEducation in
IR
For Private Personal use only
hinelibrary.org