SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४-प्र. भ्रमनाशः ॥३११॥ ततो जानताऽपि त्वयाशितः, मद्भवनान्निगेतस्याल , तातेनार्भाि जानीते, तातः प्राह-कथमिदं ?, महामतिनाऽभिहितं-देव! देवस्य दीर्घचित्तसन्तापभीरुभिस्तदैव नाख्यातमिदमस्माभिः, यतो लोकमार्गातीतं कुमारस्य चरितमिदानीमपि देवस्य पुरतस्तत्कथयतो न प्रवर्तते मे वाणी, तातेनाभिहितं यथावृत्तकथने भवतो नास्त्यपराधः, निःशकं कथयत्वार्यः, ततो कलाचार्येणावज्ञाकरणादिको वेत्रासनारोहणगर्भो दुर्वचनतिरस्करणपर्यन्तो निवेदितः समस्तोऽपि मदीयदुर्विलसितवृत्तान्तः, तातेनाभिहितं-आर्य! यद्येवं ततो जानताऽपि त्वयाऽस्य कुलदूषणस्य स्वरूपं किमित्ययमेवंविधसभामध्ये प्रवेशितः? ननु विगोपिता वयमाकालमनेन पापेन, महामतिराह-देव! न मयाऽयमिह प्रवेशितः, मद्भवनान्निर्गतस्यास्य द्वादश वर्षाणि वर्तन्ते, केवलमकाण्ड एव संजातमद्य मम देवकीयमाकारणं, ततः समागतोऽहं, अयं तु कुतश्चिदन्यतः स्थानादिहागत इति, तातेनाभिहितं-आर्य! यद्येवमपात्रचूडामणिरेष रिपुदारणो गुणानामभाजनतया वर्जितो युष्माभिः तत्किमिति गर्भाधानादारभ्यास्येयन्तं कालं यावत्कल्याणपरम्परा संपन्ना ? किमिदानीमेवं लोकमध्ये विगुप्यत इति, महामतिराह-देव! अस्त्यस्य पुण्योदयो नामान्तरङ्गो वयस्यः, तज्जनिता प्राक्तनी कल्याणपरम्परा, तथाहि-तत्प्रभावादेवायं प्रादुर्भूतः सुकुले संपन्नो जननीजनकयोरभीष्टतमः संजातो रूपसौभाग्यसुखैश्वर्यादिभाजनं, तातः प्राह-तर्हि क पुनरधुना गतोऽसौ पुण्योदयः ?, महामतिराह-न कुत्रचिद्गतोऽत्रैव प्रच्छन्नरूप आस्ते, केवलं पश्यन्नस्यैव रिपुदारणस्य सम्बन्धीनि दुर्विलसितानि चित्तदुःखासिकया साम्प्रतं क्षीणशरीरोऽसौ तपस्वी वर्तते, न शक्नोत्यस्यापदं निवारयितुमिति, तदाकर्ण्य तातो नास्त्यत्र कश्चिदुपायो विनाटिता वयमनेन दुष्पुत्रेण महालोकमध्ये प्रसभमितिचिन्तया राहुग्रस्तशशधरबिम्बमिव कृतं तातेन कृष्णं मुखं, लक्षितः समस्तलोकैः पर्यालोचनपरमार्थः ततो विलक्षीभूतास्तातबान्धवाः विद्राणवदनः संपन्नः परिजनः प्रहसिता मुखमध्ये खिड्गलोकाः विषण्णा नरसुन्दरी विस्मितो नरकेसरिलोकः, ततश्चिन्तितं जनेन तातलज्जया लघुध्वनिना परस्परमुक्तं च-अये!-18 ॥३११॥ SCAR in Education na For Private & Personel Use Only MMjainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy