SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ महामोहासनं उपमिती शेते निश्चिन्ततां गतः ॥ २०॥ तथापीदं जगत्सर्व, प्रभावेन महात्मनः । तस्यैव वर्त्तते नूनं, कोऽन्यः स्यादस्य पालकः ? ॥२१॥ तदेषोऽद्भुतकर्त्तव्यः, प्रसिद्धोऽपि जगत्रये । महामोहनरेन्द्रस्ते, कथं प्रष्टव्यतां गतः? ॥ २२ ॥ ततो मयाऽभिहितं-भद्र ! न कर्त्तव्योऽत्र |भवता कोपः, पथिकः खल्वहं, श्रुतश्च मयापि महामोहः पूर्व सामान्येन न पुनर्विशेषतो रागकेसरिजनकतया तदधुनाऽपनीतं ममाज्ञानं ॥१६२॥ भद्रेण, तदुत्तरवृत्तान्तमप्याख्यातुमर्हति भद्रः, विपाकेनाभिहितं-ततो गतो देवः शीघ्रं जनकपादमूलं, दृष्टोऽनेन तमःसंज्ञकेन लम्बमानेन भ्रूयुगलेन अविद्याभिधानया प्रकम्पमानया गात्रयष्ट्या जराजीर्णकायस्तृष्णाभिधानायां वेदिकायां विपर्यासनाम्नि विष्टरे महत्युपविष्टो महामोहः, ततः क्षितितलविन्यस्तहस्तमस्तकेन कृतं देवेन पादपतनं, अभिनन्दितो महामोहेन, निषीदतश्च भूतले देवस्य दापितं महामोहेनासनं, उपविष्टस्तत्र जनकसंभ्रमवचनेन देवः, पृष्टा शरीरकुशलवार्ता, निवेदितश्च प्रस्तुतव्यतिकरः, ततो महामोहेनाभिहीतं-पुत्र! ममाधुना जरचीवरस्येव पश्चिमो भावो वर्त्तते, ततो मदीयशरीरस्य पामापरिगतमूर्तेरिव करभस्य यद्बाह्यते तत्सारं ततो न युक्तं मयि तिष्ठति भवतः प्रस्थानं कर्तुं तिष्ठ त्वं विपुलं राज्यं विद्धानो निराकुलचित्तः अहमेव प्रस्तुतप्रयोजनं साधयिष्यामीति, देवेन कौँ पिधायाभिहितं-तात! मा मैवं वोचः शान्तं पापं प्रतिहतममङ्गलं अनन्तकल्पस्थायि भवतु यौष्माकं शरीरं, न खलु युष्मदीयशरीरनिराबाधामात्रपरितोषिणि किङ्करजनेऽस्मिन्नेवमाज्ञापयितुमर्हति तातः, तत्किमनेन बहुना ? गच्छाम्यहं अनुजानीत यूयं, महामोहः प्राह-जात! मया तावद्गन्तव्यमेव भवतस्तु केवलमवस्थानेऽनुज्ञा इत्यभिधायोत्थितो महामोहः, ततो विज्ञाय निर्बन्धं देवेनाभिहितं-तात! यद्येवं ततोऽहमपि तातपादानुचरो भविष्यामि न प्रतिस्खलनीयस्तातेन, महामोहः प्राह-जात! एवं भवतु, न खलु वयमपि भवन्तं मोक्तुं लक्षणमपि पारयामः, केवलं गुरुतया प्रयोजनस्यैवं मनितमस्माभिस्तदधुना सुन्दरमिदं जातेन जल्पितं, देवेनाभिहितं-महाप्रसादः, तत 24SATAMANTHA MARA महामोह| प्रस्थान ॥१६२॥ Jain Educatio bona For Private & Personel Use Only Jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy