SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ उपमितो पीठबन्धः ॥६८॥ दीदमहमङ्गीकरिष्ये ततो मामात्मवशवर्त्तिनमवबुध्य धनान्नादिकं प्रार्थयिष्यति, ततः किं प्रयोजनम् ? ममानेनादृष्टाशया दृष्टत्यागलक्षणेनात्मवञ्चनेनेति विचिन्त्याकर्णश्रुतं कृत्वा तन्नाङ्गीकुरुते, तदिदमुदकनिमश्रितस्य तत्पानानिच्छासमानमवबोद्धव्यं, ततो धर्मगुरवश्चिन्तयन्ति -कः पुनर्बोधोपायोऽस्य भविष्यतीति ?, ततः पर्यालोचयन्तो निजहृदये विनिश्चित्यैवं विधते-कचिदवसरे तं साधूपाश्रयमागामुकमवगम्य जनान्तरोद्देशेनाग्रिमतरां प्रारभते मार्गदेशनां, यदुत भो भो लोका! विमुच्य विक्षेपान्तरमाकर्णयत यूयं, इह चत्वारः पुरुषार्था | |भवन्ति, तद्यथा-अर्थः कामो धर्मो मोक्षश्चेति, तत्रार्थ एव प्रधानः पुरुषार्थ इति केचिन्मन्यन्ते, अत्रान्तरे स आगच्छेत् ततस्तस्याऽऽकर्णयतो वदन्ति गुरवः, तथाहि-"अर्थनिचयकलितः पुरुषो लोके जराजीर्णशरीरोऽपि उन्मत्तपञ्चविंशतिकतरुणनराकारः प्रतीयते, अतिकातर"हृदयोऽपि महासमरसचट्टनियूंढसाहसोऽतुलबलपराक्रम इति गीयते, सिद्धमातृकापाठमात्रशक्तिविकलबुद्धिरपि समस्तशास्त्रार्थावगाहनच"तुरमतिरिति बन्दिभिः पठ्यते, कुरूपतया नितरामदर्शनीयोऽपि चाटुकरणपरायणैः सेवकजनैरवजितमकरकेतुरिति हेतुभिः स्थाप्यते, अवि“द्यमानप्रभावगन्धोऽपि समस्तवस्तुसाधनप्रवणप्रभावोऽयमिति सर्वत्र तद्धनलुब्धबुद्धिभिः प्रकाश्यते, जघन्यघटदासिकातनयोऽपि प्रख्यातो"न्नतमहावंशप्रसूतोऽयमिति प्रणयिजनैः स्तूयते, आसप्तमकुलबन्धुतासम्बन्धविकलोऽपि परमबन्धुबुद्ध्याऽध्यारोपेण समस्तलोकैर्गृह्यते, तदिदं |"समस्तमर्थस्य भगवतो विलसितं, किञ्च-समाने पुरुषत्वे समसंख्यावयवाः पुरुषा यदेते दृश्यन्ते लोके यदुत-एके दायकाः अन्ये तु "याचकाः तथैके नरपतयोऽन्ये पदातयः तथैके निरतिशयशब्दाद्युपभोगभाजनमन्ये तु दुष्पूरोदरदरीपूरणकरणेऽप्यशक्ताः तथैके पोषका | "अन्ये पोष्या इत्यादयो निःशेषविशेषा निजसद्भावासद्भावाभ्यामर्थेनैव संपाद्यन्ते, तस्मादर्थ एव प्रधानः पुरुषार्थः । अत एवोच्यते-'अ १ अकारादीन्यक्षराणि. २ कुब्जेति. POSSUAASTASUSREOSTAS अर्थपुरुपाथेख्यातिः ॥६८॥ Jain Educat i onal For Private & Personel Use Only ainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy