SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. ॥ १४४ ॥ Jain Education द्विगुणतरं परितुष्टोऽसौ समर्पितानि वटकानि, गृहीतानि मया, अभिहितं च तेन कुमार ! अयमपरो मम प्रसादो विधेयः कुमारेण यदुत - | मयाऽवसरे संज्ञितेन निर्विकल्पमेतेषां मध्यादेकं वटकं भक्षितव्यं कुमारेणेति, मयाऽभिहितं - किमत्र प्रार्थनया ?, निवेदित एवायमात्मा वरमित्रस्य वैश्वानरेणाभिहितम् — महाप्रसादोऽनुगृहीतोऽहं कुमारेणेति । इतञ्च तातेन सर्वत्र विश्वसनीयो नियुक्तो राजवल्लभो दारकः, यदुत — अरे विदुर ! समादिष्टो मया कुमारः यथाऽनन्यमनस्केन भवता कलाग्रहणं विधेयम्, अहमपि न द्रष्टव्यः, अहमेव भवन्तमागत्य द्रक्ष्यामि, तदेवं स्थिते मम राज्यकार्यव्याकुलतया कदाचित्तत्समीपे गमनं न संपद्यते ततो भवता प्रतिदिनं कुमारशरीरवार्ता मम संपादनीया, विदुरेणोक्तम् - यदाज्ञापयति देवः, ततः संपादयता तेन तद्राजशासनं लक्षितः स सर्वोऽपि मदीयो राजदारककलाचार्यक दर्थनव्यतिकरः तथापि मनःक्षतिभयेन कियन्तमपि कालं न कथितोऽसौ ताताय, अतिभरमवलोक्य निवेदितोऽन्यदा ततश्चिन्तितं तातेन, नैष विदुरस्तावदसत्यं भाषते, न चापि कुमारः प्रायेणैवंविधमाचरति, तत्किमत्र तत्त्वं भविष्यतीति न जानीमहे, यदि च कलाचायस्यापि कदर्थनं विधत्ते कुमारो निष्पन्नं ततः कलाग्रहणप्रयोजनमिति चिन्तया समुद्विनोऽभूत्तातश्चित्तेन, पुनश्चिन्तितमनेनेदम् — अत्र प्राप्तकालं पृच्छामि तावत्कलाचार्यमेव यथावस्थितम्, ततो निश्चित्य वृत्तान्तं तन्निवारणोपाये यत्नं करिष्यामि, ततः प्रेषितस्तदाकारणाय सबहुमानं विदुरः, समागतः कलाचार्य:, अभ्युत्थितस्तातेन, दापितमासनं, विहिता परिचर्या, ततस्तदनुज्ञातविष्टरोपविष्टेन तातेनाभिहितं -आर्य बुद्धिसमुद्र ! अपि समुत्सर्पति कलाग्रहणं कुमाराणाम्, तेनाभिहितं — देव ! बाढमुत्सर्पति युष्मदनुभावेन, तातेनाभिहितं — किं परिणताः काश्चिन्नन्दिवर्द्धनकुमारस्य कलाः ?, कलाचार्येणाभिहितं— सुष्ठु परिणताः, देव! निष्पन्न एव कलासु नन्दिवर्द्धनकुमारः, तथाहि १ गाढ० प्र० For Private & Personal Use Only अविवेकितापुत्रो वश्वानरः ॥ १४४ ॥ ainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy