________________
उपमितौ
॥३२५॥
निधनं लोके, नानावृत्तान्तसङ्कलम् । विद्यते भूतलं नाम, नगरं सुमनोहरम् ।। ७ ।। तत्रास्ति भुवनख्यातो, देवानामपि नायकः । अलयसत्प्रतापाज्ञो, नरेन्द्रो मलसञ्चयः ॥ ८॥ सुन्दरासुन्दरे कार्ये, नित्यं विन्यस्तमानसा । तस्य चास्ति महादेवी, तत्पक्तिर्नाम विश्रुता ॥ ९ ॥ तयोश्च देवीनृपयोरेकः सुन्दरचेष्टितः। विद्यते जगदाहादी, पुत्रो नाम शुभोदयः॥१०॥ तथा द्वितीयस्तनयस्तयोर्देवीनरेन्द्रयोः ।। अस्ति सर्वजनोत्तापी, विख्यातश्चाशुभोदयः॥ ११॥ स्वभर्तुर्वत्सला साध्वी, सुन्दरागी जनप्रिया । भार्या शुभोदयस्यास्ति, पद्माक्षी निजचारुता ॥ १२ ॥ तथाऽशुभोदयस्यापि, जनसन्तापकारिणी । भार्या स्वयोग्यता नाम, विद्यतेऽत्यन्तदारुणा ॥ १३ ॥ इतश्च कालप
यादवाप्य निजचारुताम् । ततः शुभोदयाज्जातः, पुत्रो नाम्ना विचक्षणः ॥ १४॥ तथैव कालपर्यायादवाप्यैव स्खयोग्यताम् । ततोऽशुभोदयाज्जातो, जडो नाम सुताधमः ॥ १५॥ तयोविचक्षणस्तावद्वर्धमानः प्रतिक्षणम् । यादृशः स्वैर्गुणैर्जातस्तदिदानीं निबोधत ॥ १६ ॥ |"मार्गानुसारिविज्ञानः, पूजको गुरुसंहतेः। मेधावी प्रगुणो दक्षो, लब्धलक्ष्यो जितेन्द्रियः ॥ १७ ॥ सदाचारपरो धीरः, सद्भोगी दृढसौ"हृदः । देवाभिपूजको दाता, ज्ञाता खपरचेतसाम् ॥ १८ ॥ सत्यवादी विनीतात्मा, प्रणयागतवत्सलः । क्षमाप्रधानो मध्यस्थः, सत्त्वानां "कल्पपादपः ॥ १९॥ धर्मैकनिष्ठः शुद्धात्मा, व्यसनेऽप्यविषण्णधीः । स्थानमानान्तराभिज्ञः, कुत्सिताग्रहवर्जितः ।। २० ॥ समस्तशास्त्र"तत्त्वज्ञो, वाचि पाटवसंगतः । नीतिमार्गप्रवीणत्वात् , त्रासकः शत्रुसंहतेः ॥ २१ ॥ स्वगुणोत्सेकहीनात्मा, विमुक्तः परनिन्दया । अहृष्टः “सम्पदा लाभे, परार्थ च विनिर्मितः ॥ २२॥” किं चेह बहुनोक्तेन?, यावन्तः पुरुषे गुणाः । गीयन्ते तेऽखिलास्तत्र, प्रादुर्भूता विचक्षणे ॥ २३ ॥ अथ संवर्धमानोऽसौ, शरीरेण प्रतिक्षणम् । जडस्तु यादृक संपन्नस्तदिदानी निबोधत ॥ २४ ॥ विपर्यस्तमनाः सत्यशौचसन्तोषवर्जितः । मायावी पिशुनः कीबो, निन्दकः साधुसंहतेः ॥ २५ ॥ असत्यसन्धः पापात्मा, गुरुदेवविडम्बकः । असत्प्रलापो लो
विचक्षणजडवृत्तान्त:
॥३२५॥
उ.भ.
Jan Education Intemanong
For Private
Personel Use Only
sinelibrary.org