SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ उपमितौ ॥३२५॥ निधनं लोके, नानावृत्तान्तसङ्कलम् । विद्यते भूतलं नाम, नगरं सुमनोहरम् ।। ७ ।। तत्रास्ति भुवनख्यातो, देवानामपि नायकः । अलयसत्प्रतापाज्ञो, नरेन्द्रो मलसञ्चयः ॥ ८॥ सुन्दरासुन्दरे कार्ये, नित्यं विन्यस्तमानसा । तस्य चास्ति महादेवी, तत्पक्तिर्नाम विश्रुता ॥ ९ ॥ तयोश्च देवीनृपयोरेकः सुन्दरचेष्टितः। विद्यते जगदाहादी, पुत्रो नाम शुभोदयः॥१०॥ तथा द्वितीयस्तनयस्तयोर्देवीनरेन्द्रयोः ।। अस्ति सर्वजनोत्तापी, विख्यातश्चाशुभोदयः॥ ११॥ स्वभर्तुर्वत्सला साध्वी, सुन्दरागी जनप्रिया । भार्या शुभोदयस्यास्ति, पद्माक्षी निजचारुता ॥ १२ ॥ तथाऽशुभोदयस्यापि, जनसन्तापकारिणी । भार्या स्वयोग्यता नाम, विद्यतेऽत्यन्तदारुणा ॥ १३ ॥ इतश्च कालप यादवाप्य निजचारुताम् । ततः शुभोदयाज्जातः, पुत्रो नाम्ना विचक्षणः ॥ १४॥ तथैव कालपर्यायादवाप्यैव स्खयोग्यताम् । ततोऽशुभोदयाज्जातो, जडो नाम सुताधमः ॥ १५॥ तयोविचक्षणस्तावद्वर्धमानः प्रतिक्षणम् । यादृशः स्वैर्गुणैर्जातस्तदिदानीं निबोधत ॥ १६ ॥ |"मार्गानुसारिविज्ञानः, पूजको गुरुसंहतेः। मेधावी प्रगुणो दक्षो, लब्धलक्ष्यो जितेन्द्रियः ॥ १७ ॥ सदाचारपरो धीरः, सद्भोगी दृढसौ"हृदः । देवाभिपूजको दाता, ज्ञाता खपरचेतसाम् ॥ १८ ॥ सत्यवादी विनीतात्मा, प्रणयागतवत्सलः । क्षमाप्रधानो मध्यस्थः, सत्त्वानां "कल्पपादपः ॥ १९॥ धर्मैकनिष्ठः शुद्धात्मा, व्यसनेऽप्यविषण्णधीः । स्थानमानान्तराभिज्ञः, कुत्सिताग्रहवर्जितः ।। २० ॥ समस्तशास्त्र"तत्त्वज्ञो, वाचि पाटवसंगतः । नीतिमार्गप्रवीणत्वात् , त्रासकः शत्रुसंहतेः ॥ २१ ॥ स्वगुणोत्सेकहीनात्मा, विमुक्तः परनिन्दया । अहृष्टः “सम्पदा लाभे, परार्थ च विनिर्मितः ॥ २२॥” किं चेह बहुनोक्तेन?, यावन्तः पुरुषे गुणाः । गीयन्ते तेऽखिलास्तत्र, प्रादुर्भूता विचक्षणे ॥ २३ ॥ अथ संवर्धमानोऽसौ, शरीरेण प्रतिक्षणम् । जडस्तु यादृक संपन्नस्तदिदानी निबोधत ॥ २४ ॥ विपर्यस्तमनाः सत्यशौचसन्तोषवर्जितः । मायावी पिशुनः कीबो, निन्दकः साधुसंहतेः ॥ २५ ॥ असत्यसन्धः पापात्मा, गुरुदेवविडम्बकः । असत्प्रलापो लो विचक्षणजडवृत्तान्त: ॥३२५॥ उ.भ. Jan Education Intemanong For Private Personel Use Only sinelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy