SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः ॥ १०९ ॥ उ. भ. १० Jain Educatio रिव विश्वासस्थानं, किं बहुना ?, तदायत्तं हि तस्य सकलमधिराज्यमिति, अत एव चन्द्रिकामिव शशधरो रतिमिव मकरध्वजो लक्ष्मीमिव केशवः पार्वतीमिव त्रिनयनस्तां कालपरिणतिं महादेवीं स कर्मपरिणामो महानरेश्वरो विरहकातरतया न कदाचिदेकाकिनीं विरहयति, किं तर्हि ?, सर्वत्र गच्छंस्तिष्ठश्चात्मसन्निहितां धारयति, साऽपि च दृढमनुरक्ता भर्त्तरि न तद्वचनं प्रतिकूलयति, परस्परानुकूलतया हि दम्पत्योः प्रेम निरन्तरं संपद्यते, नान्यथा, ततस्तथा वर्त्तमानयोस्तयोर्गाढं निरूढमागतं प्रेम, विच्छिन्ना तद्विचलनाशङ्का, ततश्चासौ कालपरिणतिर्गुरुतया महाराजप्रसादस्य उन्मादकारितया यौवनस्य तुच्छतया स्त्रीहृदयस्य चञ्चलतया तत्स्वभावानां कुतूहलतया तथाविधविडम्बनस्य सर्वत्र लब्धप्रसराऽहं प्रभवामीति मन्यमाना युक्ता सुषमदुष्पमादिभिः शरीरभूताभिः प्रियसखीभिः परिवेष्टिता समयावलिकामुहूर्त्तप्रहरदिनाहोरात्रपक्षमा सन्वयनसंवत्सरयुगपल्योपमसागरोपमावसर्पिण्युत्सर्पिणीपुद्गलपरावर्त्तादिना परिकरेण विविधकार्यकरणक्षमाऽस्मि लोकेऽहमिति संजातोत्सेकाऽस्मिन्नेव कर्म्मपरिणाममहाराजप्रवर्त्तिते चित्रसंसारनाटके तस्यैव राज्ञो निकटोपविष्टा सती साहङ्कारमेवं निमन्त्रयति यदुत - " यान्येतानि योनिजवनिकाव्यवहितानि पात्राणि तिष्ठन्ति (तानि) मद्वचनेन निर्गच्छन्तु शीघ्रं, एतानि च निर्ग" तानि उपगतरुदितव्यापाराणि गृह्णन्तु मातुःस्तनं, पुनर्धूलीधूसराणि रङ्गन्तु भूमौ पुनलुठमानानि पदे पदे परिष्वजन्तु चरणाभ्यां कुर्वन्तु “मूत्रपुरीषविमर्द्दनवीभत्समात्मानं, पुनरतिक्रान्तबालभावानि धारयन्तु कुमारतां, क्रीडन्तु नानाविधक्रीडाविब्बोकैः, अभ्यस्यन्तु सकलक - “लाकलापकौशलं, पुनरतिलङ्घितकुमारभावान्यध्यासयन्तु तरुणतां दर्शयन्तु मन्मथगुरूपदेशानुसारेण सकलविवेकिलोकहास्यकारिणोऽन"पेक्षितनिजकुलकलङ्काद्यपायान् कटाक्षविक्षेपादिसारान् नानाकारविलासविशेषानिति, प्रवर्तन्तां पारदार्यादिष्वनार्यकार्येषु पुनरपगत“तारुण्यानि स्वीकुर्वन्तु मध्यमवयस्तां, प्रकटयन्तु सत्त्वबुद्धिपौरुषपराक्रमप्रकर्ष, पुनरतिवाहितमध्यमवयोभावानि संश्रयन्तु जराजीर्णतां, For Private & Personal Use Only कालपरिणतिकृतं चित्रसंसा नाटकं ॥ १०९ ॥ jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy