________________
उपमितौ||"दर्शयन्तु वलीपलिताङ्गभङ्गकरणविकलत्वमलजम्बालाविलशरीरता, समाचरन्तु विपरीतस्वभावतां, पुनर्व्यवकलितसकलजीवितभावानि || | कालपरिपीठबन्धः | "देहत्यागेन नाटयन्तु मृतरूपतां, ततः पुनः प्रविशन्तु योनिजवनिकाभ्यन्तरे, अनुभवन्तु तत्र गर्भकलमलान्तर्गतानि विविधदुःखं, पुनश्च णतिकृतं | "निर्गच्छन्तु रूपान्तरमुपादाय, कुर्वन्त्वेवमनन्तवाराः प्रवेशनिर्गमनम्” । तदेवं सा कालपरिणतिर्महादेवी तेषां संसारनाटकान्तर्गतानां सम
चित्रसंसा॥११०॥
स्तपात्राणामवस्थितरूपेण क्षणद्वयमप्यासितुं न ददाति, किं तर्हि ?, क्षणे क्षणे वराकाणि तान्यपरापररूपेण परावर्त्तयति, किं च तेषां | रनाटकं नृत्यतां यान्युपकरणानि पुद्गलस्कन्धनामानि पूर्वमाख्यातानि तान्यष्यतिचपलखभावतया साऽऽत्मनः प्रभुत्वं दर्शयन्ती क्षणे क्षणे अपरापररूपं भाजयति, तानि च पात्राणि किं क्रियते ! तत्र राजाप्यस्या वशवर्ती न चान्योऽस्ति कश्चिदात्मनो मोचनोपाय इति विचिन्त्य निर्गतिकानि सन्ति यथा यथा सा कालपरिणतिराज्ञापयति तथा तथा नानाकारमात्मानं विडम्बयतीति, किं च-कर्मपरिणामादपि सकाशात्सा कालपरिणतिरात्मन्यधिकतरं प्रभुत्वमावेदयत्येव स्वचरितैः, तथाहि-कर्मपरिणामस्य संसारनाटकान्तर्भूतजन्तुसन्तानापरापररूपकरणगोचर एव प्रभावः, तस्याः पुनः कालपरिणतेः संसारनाटकव्यतिकरातीतरूपेष्वपि निर्वृतिनगरीनिवासिलोकेषु क्षणे क्षणे अपरापरावस्थाकरणचातुर्य समस्त्येव, इत्यतः सा संजातोत्सेकातिरेका किं न कुर्यादिति ?, तदेवमनवरतप्रवृत्तेन परमाद्भुतभूतेन तेन नाटकेन तयोर्दैवीनृपयोर्विलोकितेन संपद्यते मनःप्रमोदः, तद्दर्शनमेव तौ खराज्यफलमवबुध्येते इति–तयोश्च तिष्ठतोरेवमन्यदा रहसि स्थिता । सहर्ष वीक्ष्न्य राजानं, सा देवी तमवोचत ॥ १ ॥ भुक्तं यश्चाद्य भोक्तव्यं, पीतं यत्पेयम जसा । मानितं यन्मया मान्यं, साभिमानं च
॥११०॥ जीवितम् ॥ २ ॥ नास्त्येव तत्सुखं लोके, यस्य नास्वादितो रसः । प्राप्तं समस्तकल्याणं, प्रसादाद्देवपादयोः ॥ ३ ॥ दृष्टं द्रष्टव्यमप्यत्र, लोके यन्नाथ ! सुन्दरम् । किन्तु पुत्रमुखं देव!, मया नाद्यापि वीक्षितम् ॥ ४ ॥ यदि तद्देवपादानां, प्रसादादेव जायते । ततो मे जीवितं
- Jain Education pational
For Private & Personel Use Only
D
ainelibrary.org