SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ उपमिती पीठबन्धः ॥१११॥ श्लाघ्यमन्यथा जीवितं वृथा ॥ ५ ॥ नरपतिरुवाच-साधु साधूदितं देवि!, रोचते मह्यमप्यदः । समदुःखसुखो देव्या, वर्तेऽहं सर्वकर्मसु ॥६॥ किं च-न विषादोऽत्र कर्त्तव्यो, देव्या यस्मात्प्रयोजने । आवयोरेकचित्तत्वं, यत्र तज्जायते ध्रुवम् ॥ ७ ॥ कालपरिणतिरुवाच-चारु चारूदितं नाथैर्विहितो मदनुग्रहः । भविष्यतीत्थमेवेदं, बद्धो प्रन्धिरयं मया ॥ ८॥ आनन्दजलपूर्णाक्षी, भर्तुर्वाक्येन तेन सा । ततः संजातविश्रम्भा, सतोषा समपद्यत ॥ ९ ।। अन्यदा पश्चिमे यामे, रजन्याः शयनं गता । स्वप्ने कमलपत्राक्षी, दृष्ट्वैवं सा व्यबुध्यत ।। १० ॥ वदनेन प्रविष्टो मे, जठरे निर्गतस्ततः । नीतः केनापि मित्रेण, नरः सर्वाङ्गसुन्दरः ।। ११ ॥ ततो हर्षविषादाढ्यं, वहन्ती रसमुत्थिता । तं स्वप्नं नरनाथाय, साऽऽचचक्षे विचक्षणा ॥ १२ ॥ नरपतिरुवाच-स्वप्नस्यास्य फलं देवि!, मम चेतसि भासते। भविष्यत्युत्तमः पुत्रस्तवानन्दविधायकः ॥ १३ ॥ केवलं न चिरं गेहे, तावके स भविष्यति । धर्मसूरिवचोबुद्धः, स्वार्थसिद्धिं करिष्यति ॥ १४ ॥ कालपरिणतिरुवाच-जायतां पुत्रकस्तावत्पर्याप्तं तावतैव मे । करोतु रोचते तस्मै, यत्तदेव ततः परम् ।।१५।। ततश्चाविरभूगर्भस्तं वन्त्याः प्रमोदतः । अथ मासे तृतीयेऽस्याः, संजातोऽयं मनोरथः ॥ १६ ॥ अभयं सर्वसत्त्वेभ्यः, सर्वार्थिभ्यो धनं तथा । ज्ञानं च ज्ञान शून्येभ्यश्चेद्यच्छामि यथेच्छया ॥ १७ ॥ तथाविधविकल्पं तं, निवेद्य वरभूभुजे । संपूर्णेच्छा ततो जाता, कृत्वेष्टं तदनुज्ञया ॥१८॥ |अथ संपूर्णकालेन, मुहूर्ते सुन्दरेऽनघा । सा दारकं शुभं सूता, सर्वलक्षणसंयुतम् ॥ १९ ॥ ततः ससम्भ्रममुपगम्य निवेदितं दारकस्य जन्म नरपतये प्रियनिवेदिकाभिधानया दासदारिकया, दत्तं च तेनाल्हादातिरेकसंपाद्यमनाख्येयमवस्थान्तरमनुभवता तस्यैव मनोरथाधिक पारितोषिकं दानं, दत्तश्चानन्दपुलकोद्भेदसुन्दरं देहं दधानेन महत्तमानामादेशः यदुत-भो भो महत्तमाः ! देवीपुत्रजन्माभ्युदयमुद्दिश्य १ तदा सफलं जनुरिति शेषः, NAAMKARAARAAR भव्यपुरुपापरनामसुमतेर्जन्म ॥११ ॥ in Eduentan na For Private & Personel Use Only D elibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy