SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ उपमितौ तु. प्र. ॥ २९४ ॥ Jain Education! —आर्य ! त्यजनीयो मया राज्यस्वजनदेहादिसङ्गः निहन्तव्या भगवदादेशेन रागादयः पोषणीयान्यहर्निशं ज्ञानादीनि गृहीतव्या भागवती दीक्षा ततो यदस्य कालोचितं तत्तूर्णं कुरुष्वेति, विमलमतिराह - यदाज्ञापयति देवः, किंतु न मयैव केवलेनास्य कालोचितं विधेयं, किं तर्हि ?, यान्येतान्यन्तः पुराणि ये चैते सामन्ता यश्चान्योऽपि राजलोको या चेयं समस्तापि परिषत् तैः सर्वैरेवास्य कालस्योचितं कर्तव्यं, राज्ञा चिन्तितं - अये ! मयाऽयमादिष्टः किल मम दीक्षाग्रहणकाले यदुचितं जिनस्नपनपूजादानमहोत्सवादिकं तत् कुरुष्वेति तदयं किमेवमुल्लपति ?, अहो गम्भीरः कश्चिदभिप्रायः, ततोऽभिहितमनेन - आर्य ! त्वमेवात्र सर्वाधिकारी, क्षमः सर्वेषामुचितकर्तव्यानां तत्किमेतैरपरमुचितं कर्तव्यं ?, विमलमतिराह — देव! यद्देवपादैः कर्तुमारब्धं तदस्माकमेतेषां च सर्वेषामस्य कालस्योचितं कर्तव्यं, नापरं यत: समान एवायं न्याय: सर्वेषां वर्तते, निवेदितान्येव हि भगवता सर्वेषामेव जीवानामेकैकस्य त्रीणि त्रीणि कुटुम्बकानि, तस्मादेषामप्यस्य कालस्येदमेवोचितं, यदुत - प्रथमकुटुम्बकं पोष्यते द्वितीयं हन्यते तृतीयं परित्यज्यत इति, नृपतिनाऽभिहितं आर्यातिसुन्दरमिदं यद्येते ऽपि प्रतिपद्यन्ते, विमलमतिराह — देव ! पथ्यमिदमत्यन्तमेतेषां किमत्र प्रतिपत्तव्यं ?, ततस्तदाकर्ण्य तत्र परिषदि जीवा बलादेषोऽस्मान् प्रत्राजयतीतिभावनया भयोत्कर्षेण कम्पिताः कातराः प्रद्विष्टा गुरुकर्मकाः प्रपलायिता नीचा विह्वलीभूता विषयगृध्नवः प्रस्विन्नाः कुटुम्बादिप्रतिबद्धबुद्धयः प्रहादिता लघुकर्मका अभ्युपगतवन्तस्तद्वचनं धीरचित्ता इति, ततस्तैर्लघुकर्मधीरचित्तैरभिहितं यदाज्ञापयति देवस्तदेव क्रियते, कः सकर्णकः सत्यां समग्रसामग्र्यामेवंविधसार्थाश्यतीति ?, तदाकर्ण्य हृष्टो राजा, गताः स- 222 र्वेऽपि अभ्यर्णवर्तिनि प्रमोदवर्धने चैत्यभवने, स्नापितानि भुवननाथस्य भगवतो बिम्बानि विरचिता मनोहारिणी पूजा प्रवर्तितानि महा - ४ दानानि कारितं बन्धनमोचनादिकं समस्तमुचितकरणीयं समाहूतः श्रीधराभिधानो नगरान्निजतनयः, दत्तं तस्मै राज्यं नरपतिना, प्रत्रा ॥ २९४ ॥ For Private & Personal Use Only प्रमोदवधने उत्सवः jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy