SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ उपमिती ॥३१४॥ स्तदिनं, परिणीता मया महता विमर्दैन नरसुन्दरी, तां विमुच्य गतः स्वस्थाने नरकेसरी, दत्तो मह्यं तातेन नियंप्रभोगार्थ महाप्रासादः, गतानि नरसुन्दा सह ललमानस्य मे कतिचिदिनानि, घटितं च पुण्योदयेन निरन्तरमावयोः प्रेम समुत्पादितश्चित्तविश्रम्भः लगिता परस्परं प्रेम मैत्री जनितो मनोरतिप्रबन्धः प्ररोहितः प्रणयः वर्धितश्चित्तमीलकालादप्रणयसागरः सर्वथा, स्वप्रभामिव तीक्ष्णांशुश्चन्द्रिकामिव चन्द्रमाः । क्षणमेकं न मुञ्चामि, तामुमामिव शङ्करः ॥ १॥ साऽपि मामकवक्राब्जरसास्वादनतत्परा । भ्रमरीव गतं कालं, न जानाति तपस्विनी ॥ २ ॥ ततस्तं तादृशं वीक्ष्य, देवानामपि दुर्लभम् । सार्ध मे नरसुन्दर्या, प्रेमाबन्धं मनोहरम् ॥ ३॥ मदीयौ सुहृदाभासौ, परमार्थेन वैरिको । तौ मृषावादशैलेशौ, चित्तमध्ये रुषं गतौ॥४॥युग्मम् । चिन्तितं च ततस्ताभ्यां, कथमेष वियोक्ष्यते । एतया नरसुन्दर्या, पापात्मा रिपुदारणः? ॥ ५ ॥ शैलराजो मृषावाद, ततश्चेत्थमभाषत । त्वं तावन्नरसुन्दर्याः, कुरु चित्तविर जनम् ॥ ६॥ स्वयमेवाहम-| त्रार्थे, भलिष्यामि ततः परम् । मादृशा च कृते यत्ने, कीदृशं प्रेमबन्धनम् ? ॥ ७ ॥ मृषावादस्ततः प्राह, नोत्साह्योऽहं भवादृशा । कृतमेव मया पश्य, एतस्याश्चित्तभेदनम् ॥ ८ ॥ तदेवं मद्वियोगार्थ, ततस्तौ कृतनिश्चयौ । शैलराजमृषावादी, पर्यालोच्य व्यवस्थितौ ॥९॥ अहं तु तां समासाद्य, सद्भार्या नरसुन्दरीम् । चिन्तयामि त्रिलोकेऽपि, प्राप्तं यत्सुन्दरं मया ॥ १०॥ ततश्चोन्नामितैकभ्रर्मन्थरीकृतलोचनः। दत्त्वा तच्छैलराजीयं, हृदये स्वेऽवलेपनम् ॥ ११॥ चिन्तयामि न लोकेऽत्र, पुरुषोऽन्योऽस्ति मादृशः । यतो ममेदृशी भार्या, ततो गाढतरं पुनः ॥ १२॥ न पश्यामि गुरुं नैव, देवान्नो बन्धुसन्ततिम् । न भृत्यवर्ग नो लोकं, न जगत् सचराचरम् ॥१३॥ त्रिभिर्विशेषकं । अथ ते |तत्तादृशं दृष्ट्वा, मदीयं दुष्टचेष्टितम् । पुण्योदयो मनस्तापागाढं जातोऽतिदुर्बलः ॥ १४ ॥ ततो मां तादृशं वीक्ष्य, विरक्ताः सर्वबान्धवाः ॥ ३१४॥ | इदं जल्पितुमारब्धा, हसन्तस्ते परस्परम ॥ १५॥ पश्यताहो विधेः कीदृगस्थानविनियोजनम् ? । स्त्रीरनमीदृशं येन, मूर्खेणानेन यो-18 Jain Education tarana For Private & Personel Use Only Comyjainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy