SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३ - प्र. ॥ १४२ ॥ Jain Education अविवेकितापुत्रो धानः कलाचार्य:, पूजितोऽसौ विधिना, कृतमुचितकरणीयं समर्पितोऽहं तस्य पित्रा महताऽऽदरेणेति, समर्पिताच मदीयभ्रातरोऽन्येऽपि बहवो राजदारकाः प्रागेव तस्य कलाचार्यस्य, ततस्तैः सार्द्धमहं प्रवृत्तः कलाग्रहणं कर्त्तु, ततः संपूर्णतया सर्वोपकरणानां गुरुतया तातोत्साहस्य हिततया कलाचार्यस्य निश्चिन्ततया कुमारभावस्य सन्निहिततया पुण्योदयस्योत्कटतया क्षयोपशमस्यानुकूलतया तदा भवितव्य - 6 वैश्वानरः ताया अनन्यहृदयतया मया गृहीतप्रायः स्वल्पकालेनैव सकलोऽपि कलाकलापः, केवलमतिवल्लभतया सदा सन्निहितोऽसौ वैश्वानरः, सनिमित्तमनिमित्तं वा करोति मम समालिङ्गनं, ततस्तेन समालिङ्गितोऽहं न स्मरामि गुरूपदेशं न गणयामि कुलकलङ्कं न बिभेमि तातमनः खेदस्य न लक्षयामि परमार्थ न जानाम्यात्मनोऽन्तस्तापं न वेद्मि कलाभ्यासनिरर्थकत्वं किन्तु ? तमेव वैश्वानरमेकं प्रियं कृत्वा तदुपदेशेन गलत्स्वेदविन्दुरक्तीकृतलोचनो भुग्नभृकुटि: करोमि समस्तदारकैः सह कलहं विदधामि सर्वेषां मम्र्मोद्घट्टनं उच्चारयाम्यस - भ्यवचनानि न क्षमे तेषां मध्यस्थमपि वचनं ताडयामि प्रत्येकं यथासन्निहितेन फलकादिना ततस्ते सर्वेऽपि वैश्वानरालिङ्गितं मामवलोक्य भयेन त्रस्तमानसाः सन्तो वदन्त्यनुकूलं कुर्वन्ति चाटूनि आराधयन्ति मां पादपतनैः, किं बहुना ?, मदीयगन्धेनापि ते वीर्यव न्तोऽपि राजदारका नागदमनीहतप्रतापा इव विषधरा न स्वतन्त्रं चेष्टन्ते ततस्ते समुद्विग्नाः कम्पमाना बन्धनागारगता इव महादुःखेन जननीजनकानुरोधेन कलाग्रहणं कुर्वन्तः कालं नयन्ति न कथयन्ति तं व्यतिकरं कलाचार्याय मा भूत्सर्वेषां प्रलय इति भावनया, तथापि नित्यसन्निहितत्वाल्लक्षयत्येव तन्मामकं चेष्टितं सकलं कलाचार्य:, केवलं दारकेषु दृष्टविपाकतया भयेन त्रस्तहृदयोऽसावपि न मम संमुखमपि शिक्षणार्थं निरीक्षते, यदि पुनरन्यव्यपदेशेनापि मां प्रत्येष किञ्चिद् ब्रूयात् ततोऽहमेनमपि कलाचार्यमाक्रोशामि ताडयामि च, ततोऽसावपि मम राजदारकवद्वर्त्तते, ततो महामोहदोषेण मया चिन्तितम् - अहो मे वरमित्रस्य माहात्म्यातिशय: अहो हितका For Private & Personal Use Only ॥ १४२ ॥ jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy