SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ भिक्षादानाह्वानोपनयः उपमितौ निराकुर्वन्ति, तिरस्कारपूर्व वा किञ्चिद्ददति, अधुना पुनरेषः सुवेषो नरेन्द्राकारः पुरुषः स्वयमागत्य मामाकारयति भिक्षा ते दीयत इति है पीठवन्धः |च मामुपप्रलोभयति, तत्किमिदमाश्चर्य ?, ततस्तुच्छाभिप्रायवशेन पर्यालोचयतस्तस्य चेतसि परिस्फुरितं, हन्त-नैवैतत्सुन्दरं मम प्रतिभा |सते, मन्मोषणार्थः खल्वेष प्रारम्भो, यतो भृतप्रायमिदं भिक्षाया भाजनं मामकीनं, तदेष विजने नीत्वा मां निश्चितमेतदुद्दालयिष्यति, ॥ ५९॥ एवञ्च स्थिते किं मयाऽधुना विधेयं ?, किमित एव स्थानात् सहसा नश्यामि ?, उतोपविश्य तावद्भक्षयामीदं भाजनस्थं भोजनं ?, आहोस्विन्न कार्य मम भिक्षयेति प्रतिषेधं विधाय पदमपि न चलामि?, किं वा वञ्चयित्वैनं पुरुषं कुत्रचित् सत्वरं प्रविशामि?, कथं कुर्वतो ममास्मा-1 न्मोक्षो भविष्यतीति न जाने, यावदेवं निश्चिन्वन् विकल्पमालाकुलचेताश्चिन्तयति तावत्तस्य प्रवर्त्तते प्रबलं भयं प्रसर्पति तृष्णा शुष्यति हृ दयं विह्वलीभवत्यन्तरात्मा स्तब्धातिरेकाभिभूतचित्तवृत्तेः संरक्षणानुबन्धि प्रादुर्भूतं महारौद्रध्यानं निरुद्धः करणप्रामप्रसरः मीलिते 8 विलोचने नष्टा चेतना न जानीते काहं नीतः कुत्र वा स्थितः ?, केवलं निखातकाष्ठकील इवो कारोऽवतिष्ठते, सा तु तद्दया गृहाणेदं 8 भोजनमिति भूयो भूयः समाकुला व्याहरति स्म, तथाऽपि स निष्पुण्यको द्रमकः सर्वरोगकरं तुच्छं यत्तदात्मीयं कदशनं तत्संरक्षणानु बन्धेन नष्टात्मा तां कन्यकां समस्तरोगहरामृतास्वादपरमान्नदानार्थ व्याहरन्तीं वराको नावबुध्यते' तदिदं समस्तं जीवेऽपि समानमवगहन्तव्यं, तथाहि-यदाऽस्य हितचिकीर्षया भगवन्तः सद्धर्मगुरवो विस्तरेण धर्मगुणानुपवर्ण्य पुनश्चतुर्विधधर्मानुष्ठानमुपदिशन्ति तदाऽयं जीवो मिथ्याज्ञानमहातमःकाचपटलतिमिरकामलावलेपलुप्तविवेकलोचनयुगलदीधितिप्रसरोऽनादिभवाभ्यस्तमहामिथ्यात्वोन्मादसन्तापविधुरितहृदयः प्रबलचारित्रमोहनीयरोगकदम्बकविह्वलचेतनस्तत्र विषयधनकलत्रादिकया गाढमूर्छयोऽभिभूतचित्तवृत्तिः सन्नेवं चिन्तयति १ मूर्छा.प्र. २ मूर्छातया प्र. ॥ ५९॥ Jain Educati o nal For Private & Personel Use Only M w.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy