SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठवन्धः ॥५८॥ | "कनककूटाः धर्म एव परनिराकरणदक्षं चतुरङ्गं बलं धर्म एवानन्तरतिसागरावगाहनहेतुभूतानि विलासस्थानानि, किंबहुना जल्पितेन ?, "धर्म एवैको निर्विघ्नानन्तसुखपरम्पराकारणं, नापरं किच्चिदपी" येवं च कथयति मधुरभाषिणि भगवति धर्मगुरौ भवत्यस्य जीवस्य मनाक् चित्ताक्षेपः तद्वशेन विस्फारयतीक्षणयुगलं दर्शयति वदनप्रसन्नतां त्यजति विकथादीनि विक्षेपान्तराणि कचिद्भावितहृदयो विधत्ते स-18 स्मितं वकुहरं ददाति नखस्फोटिका, ततो भगवन्तः सूरयो मनाग प्रविष्टरसं तमाकलय्येत्थमभिदधते यदुत-सौम्य! स धर्मश्चतु|विधो भवति, तद्यथा-दानमयः शीलमयस्तपोमयो भावनामयश्चेति, अतो “यदि भवतोऽस्ति सुखाकाङ्क्षा ततोऽयमनुष्ठातुं चतुर्विधोऽपि FI"युज्यते भवता, दीयतां सुपात्रेभ्यो यथाशक्त्या दानं क्रियता समस्तपापेभ्यो वा स्थूलपापेभ्यो वा प्राणातिपाताद्वा मृषावादाद्वा चौर्यकर-18 “णाद्वा परदारगमनाद्वा अपरिमितग्रहणाद्वा रात्रिभोजनाद्वा मद्यपानाद्वा मांसभक्षणाद्वा सजीवफलास्वादनाद्वा मित्रद्रोहाद्वा गुर्वङ्गनागमनाद्वा "अन्यस्माद्वा शक्यपरिहारान्निवृत्तिः, तथा विधीयतां यथाशक्ति कश्चित्तपोविशेषः, भाव्यतामनवरतं शुभभावना भवता, येन ते संपद्यन्ते || | "निःसंशयमिहामुत्र च सकलकल्याणानी"ति, तदनेन यत्तदुक्तमासीत्कथानके यथा-महानसनियुक्तकस्तं रोरं समाहूय भिक्षाचरोचिते भूभागे भिक्षादा| स्थापितवान् , ततस्तद्भिक्षादानार्थ परिजनमादिष्टवान् , तदनन्तरं तद्दया नाम तहुहिता सा परमान्नमादायातिसुन्दरं त्वरया तहानार्थमुप- नाह्वानोस्थितेति' तत्सर्वं योजितं विज्ञेयम् , तथाहि-इह धर्मगुणवर्णनं जीवस्याऽऽकारणकल्पं विज्ञेयं, तच्चित्ताक्षेपो भिक्षाचरोचितभूभागस्थाप- | पनयः |पनतुल्यो द्रष्टव्यः, धर्मभेदवर्णनं परिजनादेशसमं मन्तव्यं, तस्यैव गुरोर्या जीवस्योपरि कृपा सैव तद्दया नाम्नी दुहिता विज्ञेया, चतुर्विधधर्मानुष्ठानकारणं सुन्दरपरमान्नग्रहणसमानं विज्ञेयं, तच्च सद्धर्माचार्यानुकम्पयैव जीवं प्रत्युपढौकयति नापरो हेतुरिति विज्ञेयम् । यत् ॥५८॥ पुनरभिहितं यदुत-आकारणसमनन्तरं तं तथाभूतमत्यादरमालोक्य स रोरश्चिन्तयति स्म, यथा-मामन्यदा भिक्षा प्रार्थयमानमपि लोका| RECORRECE Jain Educat onal For Private Personel Use Only Now.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy