________________
उपमितौ पीठवन्धः
॥५८॥
| "कनककूटाः धर्म एव परनिराकरणदक्षं चतुरङ्गं बलं धर्म एवानन्तरतिसागरावगाहनहेतुभूतानि विलासस्थानानि, किंबहुना जल्पितेन ?,
"धर्म एवैको निर्विघ्नानन्तसुखपरम्पराकारणं, नापरं किच्चिदपी" येवं च कथयति मधुरभाषिणि भगवति धर्मगुरौ भवत्यस्य जीवस्य मनाक् चित्ताक्षेपः तद्वशेन विस्फारयतीक्षणयुगलं दर्शयति वदनप्रसन्नतां त्यजति विकथादीनि विक्षेपान्तराणि कचिद्भावितहृदयो विधत्ते स-18 स्मितं वकुहरं ददाति नखस्फोटिका, ततो भगवन्तः सूरयो मनाग प्रविष्टरसं तमाकलय्येत्थमभिदधते यदुत-सौम्य! स धर्मश्चतु|विधो भवति, तद्यथा-दानमयः शीलमयस्तपोमयो भावनामयश्चेति, अतो “यदि भवतोऽस्ति सुखाकाङ्क्षा ततोऽयमनुष्ठातुं चतुर्विधोऽपि FI"युज्यते भवता, दीयतां सुपात्रेभ्यो यथाशक्त्या दानं क्रियता समस्तपापेभ्यो वा स्थूलपापेभ्यो वा प्राणातिपाताद्वा मृषावादाद्वा चौर्यकर-18
“णाद्वा परदारगमनाद्वा अपरिमितग्रहणाद्वा रात्रिभोजनाद्वा मद्यपानाद्वा मांसभक्षणाद्वा सजीवफलास्वादनाद्वा मित्रद्रोहाद्वा गुर्वङ्गनागमनाद्वा "अन्यस्माद्वा शक्यपरिहारान्निवृत्तिः, तथा विधीयतां यथाशक्ति कश्चित्तपोविशेषः, भाव्यतामनवरतं शुभभावना भवता, येन ते संपद्यन्ते || | "निःसंशयमिहामुत्र च सकलकल्याणानी"ति, तदनेन यत्तदुक्तमासीत्कथानके यथा-महानसनियुक्तकस्तं रोरं समाहूय भिक्षाचरोचिते भूभागे भिक्षादा| स्थापितवान् , ततस्तद्भिक्षादानार्थ परिजनमादिष्टवान् , तदनन्तरं तद्दया नाम तहुहिता सा परमान्नमादायातिसुन्दरं त्वरया तहानार्थमुप- नाह्वानोस्थितेति' तत्सर्वं योजितं विज्ञेयम् , तथाहि-इह धर्मगुणवर्णनं जीवस्याऽऽकारणकल्पं विज्ञेयं, तच्चित्ताक्षेपो भिक्षाचरोचितभूभागस्थाप- | पनयः |पनतुल्यो द्रष्टव्यः, धर्मभेदवर्णनं परिजनादेशसमं मन्तव्यं, तस्यैव गुरोर्या जीवस्योपरि कृपा सैव तद्दया नाम्नी दुहिता विज्ञेया, चतुर्विधधर्मानुष्ठानकारणं सुन्दरपरमान्नग्रहणसमानं विज्ञेयं, तच्च सद्धर्माचार्यानुकम्पयैव जीवं प्रत्युपढौकयति नापरो हेतुरिति विज्ञेयम् । यत् ॥५८॥ पुनरभिहितं यदुत-आकारणसमनन्तरं तं तथाभूतमत्यादरमालोक्य स रोरश्चिन्तयति स्म, यथा-मामन्यदा भिक्षा प्रार्थयमानमपि लोका|
RECORRECE
Jain Educat
onal
For Private Personel Use Only
Now.jainelibrary.org