________________
निरुपक्रम
उपमिती तृ. ३-५. ॥२१॥
कर्म
ज्ञानालोकेन साक्षाद्भूतसमस्तभुवनवृत्तान्तः पश्यत्येव भगवाननेन यत्पूर्वमाचरितमासीत् यच्चेदानीमध्यवसितं, तथापि ममेदमत्र कौतुकं, यदुत-तत्पूर्वकमस्याचरणं कदाचिद्विचित्रतया सत्त्वाचरितस्य संभाव्येत, इदमधुनातनं पुनर्महदिन्द्रजालमिव प्रत्यक्षमपि ममाश्रद्धेयं प्रतिभासते, यतो भगवति रागादिविषधरोपशमवैनतेये सन्निहितेऽपि कथमतिक्लिष्टजन्तूनामप्येवंविधोऽध्यवसायः संभवेदिति?, भगवताऽभिहितं
-महाराज! न कर्त्तव्योऽत्रातिविस्मयो, यतो नास्य पुरुषस्य तपस्विनो दोषोऽयं, नृपतिरुवाच-तर्हि कस्यायं दोषः ?, भगवानुवाचदृष्टस्त्वयाऽस्य शरीरान्निर्गत्य योऽयं बहिःस्थितः पुरुषः?, नृपतिनाऽभिहितं-सुष्टु दृष्टः, भगवानाह-यद्येवं ततोऽस्यैवायं समस्तोऽपि दोषो, यतोऽस्य वशवर्तिनाऽनेन पूर्वकमिदं समस्तमाचरितम् , अनेन हि वशीकृताः पुरुषास्तन्नास्त्येव किश्चिजगति पापं यन्नाचरन्ति, तस्मान्नात्र किश्चिदलौकिकं विचारातीतमश्रद्धेयं वा भवद्भिः संभावनीयं, नरपतिरुवाच-भदन्त ! यद्येवं ततः किमित्ययं पुरुषोऽमुं शरीरवशवर्त्तिनमात्मनोऽनर्थहेतुमपि धारयति स्म ?, भगवानाह-न जानात्येष वराकोऽस्य दुःशीलतां, परमरिपुरपि गृहीतोऽयमनेन स्निग्धबन्धुबुद्ध्या, नरपतिरुवाच-किमत्र पुनः कारणं?, भगवताऽभिहितं-अस्य शरीरे योगशक्तिद्वारेण कृतानुप्रवेशा अकुशलमाला नाम जननी, साऽत्र कारणं, किच-यदिदमतिदुर्जयमधुनैव स्पर्शनेन्द्रियमस्माभिः प्रतिपादितं तद्रूप एवायमस्य स्पर्शनाभिधानः पापवयस्यो वर्तते, अयं तु जघन्यपुरुषो बालः, इयं च तदभिधानैव अकुशलकर्ममालारूपैव जननी, तदत्र किं न सम्भाव्येत?, यञ्चोक्तं 'भगवत्सन्निधानेऽपि कथमेवंविधाध्यवसायप्रादुर्भाव' इति, तदप्यत एव नाश्चर्यबुद्ध्या ग्राह्य, यतो द्विभेदं जन्तूनां कर्म-सोपक्रम निरुपक्रमं च, तत्र सोपक्रममेव महापुरुषसन्निधानादिना क्षयक्षयोपशमभावं प्रतिपद्यते, न निरुपक्रम, तद्वशगाश्च जन्तवस्तत्समीपेऽपि विरूपकमाचरन्तः केन वार्यन्ते ?, तथाहि-येषामचिन्त्यपुण्यप्रागभारवतां तीर्थकृतामिह जगति गन्धहस्तिनामिव विचरतां विहारपवनगन्धादेव क्षुद्राशेषगजकल्पा दुर्भिक्षेति
॥२१०॥
20
Jain Education
Se
n a
For Private & Personel Use Only
OMainelibrary.org