SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३- प्र. ॥ २०० ॥ Jain Education नखांशुविशदं कृत्वा, ललाटे करकुड्मलम् । जगाद भारतीमेनां, स राजा शत्रुमर्दनः ॥ ५१ ॥ भगवन्नत्र संसारे, नरेण सुखकामिना । किमादेयं प्रयत्नेन, सर्वसम्पत्तिकारणम् ? ॥ ५२ ॥ सूरिरोह - आदेयोऽत्र महाराज !, धर्मः सर्वज्ञभाषितः । स एव भगवान् सर्वपुरुपार्थप्रसाधकः ॥ ५३ ॥ सोऽनन्तसुखसंपूर्णे, मोक्षे नयति देहिनम् । अनुषङ्गेण संसारे, स हेतुः सुखपद्धतेः ॥ ५४ ॥ नरपतिरुवाच - यद्येवम् — कस्मात्सर्वे न कुर्वन्ति, तं सर्वसुखसाधनम् । धर्मं संसारिणः ? किंवा, क्लिश्यन्ते सुखकाम्यया ? ।। ५५ ।। सूरिराह - सुखाभिलाषः सुकरो, दुष्करोऽसौ नृपोत्तम ! । यतो जितेन्द्रियग्रामस्तं साधयति मानवः ॥ ५६ ॥ अनादिभवकान्तारे, प्राप्तानि परमं बैलम् । दुर्मेधोभिर्न शक्यन्ते जेतुं तानीन्द्रियाणि वै ॥ ५७ ॥ तेनैव जन्तवो मूढाः, सुखमिच्छन्ति केवलम् । धर्म पुनः सुदूरेण त्यजन्ति | सुखकारणम् ।। ५८ ।। नरपतिरुवाच —— येषां जयमशक्तिष्ठाः कर्त्तु नो पौरयन्त्यमी । धर्मतः प्रपलायन्ते, तैंतो जीवाः सुखैषिणः ॥५९॥ कानि तानीन्द्रियाणीह, किंखरूपाणि वा मुने! । कथं वा दुर्जयानीति, श्रोतुमिच्छामि तत्त्वतः ? ॥ ६० ॥ मुनिरुवाच - " स्पर्शनं रसनं “प्राणं, चक्षुः श्रोत्रं च पञ्चमम् । एतानि तानि राजेन्द्र !, हृषीकाणि प्रचक्षते ॥ ६१ ॥ इष्टैः स्पर्शादिभिस्तोषो, द्वेषवृद्धिस्तथेतरैः । एत“त्स्वरूपमेतेषामिन्द्रियाणां नृपोत्तम ! ॥ ६२ ॥ दुर्जयानि यथा तानि, कध्यमानं मयाऽधुना । दत्तावधानस्तं सर्वमनुश्रुत्यावधारय ॥ ६३ ॥ "अनेकभटसङ्कीर्णे, समरे योधयन्ति ये । मत्तमातङ्गसंघातमेतैस्तेऽपि विनिर्जिताः ॥ ६४ ॥ अङ्गुल्यये निधायेदं भुवनं नाटयन्ति ये । “शक्रादयोऽतिशक्तिष्ठास्तेऽप्यमीभिर्वशीकृताः ॥ ६५ ॥ हिरण्यगर्भवैकुण्ठमहेश्वरपुरःसराः । एतैर्निराकृताः सन्तः सर्वे किङ्करतां गताः | “|| ६६ ॥ अधीत्य सर्वशास्त्राणि, परमार्थविदो जनाः । एभिर्विधुरिताः सन्तश्चेष्टन्ते बालिशा इव ॥ ६७ ॥ एतानि हि स्व१ रुवाच प्र० २ धर्मः. ३ कलं प्र० ४ असमर्थाः नरा. ५. समर्था भवन्ति. ६ असमर्थत्वात्. For Private & Personal Use Only धर्मस्योपादेयता इन्द्रियमाहात्म्यं ॥ २०० ॥ jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy