________________
उपमितौ तृ. ३-प्र. ॥ १९९ ॥
Jain Education
“सर्वथा ॥ ३४ ॥ ततस्ते द्राविताशेषपापपङ्कतया जनाः । सद्भावामृतसंसिक्ता, मोदन्ते नाथ ! सर्वदा ||३५|| युग्मम् ते वराका न मुष्यन्तां, “रागादिचरटैः कथम् ? । येषां नाथ ! भवान्नास्ति, तेप्तिसान्निध्यकारकः ॥ ३६ ॥ भवन्तमुररीकृत्य, नाथ! निःशङ्कमानसाः । शिवं यान्ति "मदादीनां विधाय गेलपादिकाम् ॥ ३७ ॥ न्यपतिष्यदिदं नाथ !, जगन्नरककूपके । अहिंसाहस्तदानेन, यदि त्वं नाधरिष्यथाः ॥ ३८ ॥ “विलीनसकलक्लेशं निर्विकारं मनोहरम् । शरीरं पश्यतां नाथ !, तावकीनमदो वरम् ||३९|| अनन्तवीर्य ! सर्वज्ञो वीतरागस्त्वमञ्जसा । "न भासि यदभव्यानां तत्तेषां पापजृम्भितम् ॥ ४० ॥ रागद्वेषमहामोहसूचैकैर्वीतकल्मष ! । हास्यहेतिविलासाक्षमालाद्यैर्हीन ! ते नमः “ ॥ ४१ ॥ अनन्तगुणसङ्कीर्ण ! कियद्वाऽत्र वदिष्यति । तावकस्तवने नाथ !, जडबुद्धिरयं जनः ॥ ४२ ॥ सद्भावोऽप्यथवा नाथ !, भव“तैवावबुध्यते । तदस्य करुणां कृत्वा, विधातव्यो भवे भवे । भवोच्छेदकरी नाथ !, भक्तिरात्मनि निश्चला ॥ ४३ ॥” संस्तुत्यैवं जगन्नाथमुत्थाय जिनमुद्रया । विधाय वन्दनं भूयः, पञ्चाङ्गनमनादिकम् ॥ ४४ ॥ तदन्ते प्रणिधानं च, मुक्ताशुक्त्याऽतिसुन्दरम् । कृत्वा कृतार्थमात्मानं मन्यमानः सुकर्मणा ॥ ४५ ॥ सूरेः पादयुगं सिध्वन्नानन्दोदकबिन्दुभिः । वन्दनं द्वादशावर्त्त, स ददौ दोषसूदनम् ॥ ४६ ॥ | त्रिभिर्विशेषकम् । कृतसामायिकोऽशेषसाधूनानम्य भक्तितः । अवाप्तधर्मलाभोऽसौ निषण्णः शुद्धभूतले ॥ ४७ ॥ पृष्टसूरितनूदन्ते, सुबुद्धौ तत्र मत्रिणि । अथाचार्या विशेषेण, चक्रिरे धर्मदेशनाम् ॥ ४८ ॥ कथितं भवनैर्गुण्यं, वर्णिता कर्महेतवः । प्रख्यापितं च निर्वाणं, दर्शितं तस्य कारणम् ॥ ४९ ॥ ततश्चामृतसंसेकचारुणा वचसा मुनेः । जातास्ते जन्तवः सर्वे, चित्तसन्तापवर्जिताः ॥ ५० ॥ अत्रान्तरे४ जगत्यां यद्विकाशः स्यात्पद्मानां पद्मवन्धुना ( इति भवेत्
१] चिन्ता साहाय्यककारकः. २ गले पादौ यस्यां क्रियायां. ३ हास्यादिभिर्वक्ष्यमाणैः पुरतोऽत्र) ५ विधातव्या प्र•
६ सद्भावः समीचीनो भावः.
For Private & Personal Use Only
सुबुद्धिकृता जिन
स्तुतिः
॥ १९९ ॥
jainelibrary.org