SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ | कदन्न उपमितौ पीठबन्धः ॥१४॥ मूग SACROSONASACOCAL दयालवः॥ ३६ ॥ अमूढलक्ष्यो राजाऽयं, नापात्रे कुरुते मतिम् । अवष्टम्भः किलास्माकं, स त्वया वितथीकृतः ॥ ३७ ॥ इदं हि | मधुरास्वादं, सर्वव्याधिनिबर्हणम् । नादरसे त्वं कथं तुच्छे, कदन्ने बद्धमानसः ? ॥ ३८ ॥ अतस्त्यजेदं दुर्बद्धे !, गृहाणेदं विशेषतः ।। यत्प्रभावादिमे पश्य, मोदन्ते सद्मजन्तवः ॥३९॥ ततः संजातविश्वासस्तथाऽऽविर्भूतनिर्णयः । तत्त्यागवचनाद्दीनस्तं प्रतीदमवोचत ॥४०॥ ३७-६१ -यदेतद् गदितं नाथैस्तत्सत्यं मम भासते । किं तु विज्ञपयाम्येकं, वचनं तन्निबोधत ॥ ४१ ॥ यदिदं भोजनं नाथ !, वर्त्तते कर्परोदरे। प्राणेभ्योऽपि विशेषेण, स्वभावादतिवल्लभम् ॥ ४२ ॥ उपार्जितं च क्लेशेन, काले निर्वाहकं तथा । इदं तु तावकं नाहं, जानामि न कीदृशम् ? ॥ ४३ ॥ तदिदं नैव मोक्तव्यं, मया स्वामिन् ! कथञ्चन । यदि देयं सहानेन, दापय स्वं च भोजनम् ॥ ४४ ॥ इतरस्तु तदाकर्ण्य, मनसा पर्यचिन्तयत् । पश्यताचिन्त्यसामर्थ्य, महामोहविजृम्भितम् ॥ ४५ ॥ यदयं द्रमको मोहात्सर्वव्याधिकरे रतः ।। अस्मिन् कदन्नके नैतत्तॄणाय मम मन्यते ॥ ४६ ॥ तथापि किच्चिद्भूयोऽपि, शिक्षयामि तपस्विनम् । यदि मोहो विलीयेत, स्यादस्मै हितमुत्तमम् ॥ ४७ ॥ इत्याकलय्य तेनोक्तं, भद्र ! किं नावगच्छसि । एतन्निमित्तकाः सर्वे, रोगास्तव शरीरके ॥ ४८ ॥ एतद्धि भक्षितं द | सर्वैः, सर्वदोषप्रकोपनम् । जायते नितरां तेन, त्यक्तव्यं शुद्धबुद्धिभिः॥४९॥ तवापि भासते भद्र !, विपर्यासादिदं हृदि । यदि स्वाद पुनर्वेत्सि, मामकान्नस्य तत्त्वतः ॥ ५० ॥ ततस्त्वं वार्यमाणोऽपि, त्यजस्येवेदमात्मना । को नामामृतमाखांद्य, विषमापातुमिच्छति ? ॥५१॥ ॥१४॥ युग्मम् । अन्यच्चाञ्जनसामर्थ्य, माहात्म्यं सलिलस्य च । किं न दृष्टं त्वया ? येन, मद्बचो नानुतिष्ठसि ॥ ५२ ।। यच्चोक्तमर्जितं वेशादिदं १ अमूढलक्षणो. २ इत्येवंरूपो यो विश्वासः, ३ नाशकम्, ४ आपत्ती. ५ परमानं. ६ मम प्र. ७ हितकरं वा नवेति. ८ परमानं. चैतत् प्र. ९ येन केनापीति. १० मासाद्य प्र. Jain Educa For Private Personel Use Only jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy