________________
| कदन्न
उपमितौ पीठबन्धः ॥१४॥
मूग
SACROSONASACOCAL
दयालवः॥ ३६ ॥ अमूढलक्ष्यो राजाऽयं, नापात्रे कुरुते मतिम् । अवष्टम्भः किलास्माकं, स त्वया वितथीकृतः ॥ ३७ ॥ इदं हि | मधुरास्वादं, सर्वव्याधिनिबर्हणम् । नादरसे त्वं कथं तुच्छे, कदन्ने बद्धमानसः ? ॥ ३८ ॥ अतस्त्यजेदं दुर्बद्धे !, गृहाणेदं विशेषतः ।। यत्प्रभावादिमे पश्य, मोदन्ते सद्मजन्तवः ॥३९॥ ततः संजातविश्वासस्तथाऽऽविर्भूतनिर्णयः । तत्त्यागवचनाद्दीनस्तं प्रतीदमवोचत ॥४०॥ ३७-६१ -यदेतद् गदितं नाथैस्तत्सत्यं मम भासते । किं तु विज्ञपयाम्येकं, वचनं तन्निबोधत ॥ ४१ ॥ यदिदं भोजनं नाथ !, वर्त्तते कर्परोदरे। प्राणेभ्योऽपि विशेषेण, स्वभावादतिवल्लभम् ॥ ४२ ॥ उपार्जितं च क्लेशेन, काले निर्वाहकं तथा । इदं तु तावकं नाहं, जानामि न कीदृशम् ? ॥ ४३ ॥ तदिदं नैव मोक्तव्यं, मया स्वामिन् ! कथञ्चन । यदि देयं सहानेन, दापय स्वं च भोजनम् ॥ ४४ ॥ इतरस्तु तदाकर्ण्य, मनसा पर्यचिन्तयत् । पश्यताचिन्त्यसामर्थ्य, महामोहविजृम्भितम् ॥ ४५ ॥ यदयं द्रमको मोहात्सर्वव्याधिकरे रतः ।। अस्मिन् कदन्नके नैतत्तॄणाय मम मन्यते ॥ ४६ ॥ तथापि किच्चिद्भूयोऽपि, शिक्षयामि तपस्विनम् । यदि मोहो विलीयेत, स्यादस्मै हितमुत्तमम् ॥ ४७ ॥ इत्याकलय्य तेनोक्तं, भद्र ! किं नावगच्छसि । एतन्निमित्तकाः सर्वे, रोगास्तव शरीरके ॥ ४८ ॥ एतद्धि भक्षितं द | सर्वैः, सर्वदोषप्रकोपनम् । जायते नितरां तेन, त्यक्तव्यं शुद्धबुद्धिभिः॥४९॥ तवापि भासते भद्र !, विपर्यासादिदं हृदि । यदि स्वाद पुनर्वेत्सि, मामकान्नस्य तत्त्वतः ॥ ५० ॥ ततस्त्वं वार्यमाणोऽपि, त्यजस्येवेदमात्मना । को नामामृतमाखांद्य, विषमापातुमिच्छति ? ॥५१॥
॥१४॥ युग्मम् । अन्यच्चाञ्जनसामर्थ्य, माहात्म्यं सलिलस्य च । किं न दृष्टं त्वया ? येन, मद्बचो नानुतिष्ठसि ॥ ५२ ।। यच्चोक्तमर्जितं वेशादिदं
१ अमूढलक्षणो. २ इत्येवंरूपो यो विश्वासः, ३ नाशकम्, ४ आपत्ती. ५ परमानं. ६ मम प्र. ७ हितकरं वा नवेति. ८ परमानं. चैतत् प्र. ९ येन केनापीति. १० मासाद्य प्र.
Jain Educa
For Private Personel Use Only
jainelibrary.org