________________
उपमितौ पीठबन्धः
परमान
मुञ्चामि नो ततः । तत्रापि श्रूयतां सौम्य !, मोहं हित्वा त्वयाऽधुना ॥ ५३॥ येनैवोपार्जितं लेशात्, केशरूपं च वर्त्तते। लेशस्य च पुनर्हेतुस्तेनैवेदं विमुच्यते ॥ ५४ ॥ यच्चोक्तं न त्यजामीदं, काले निर्वाहकं यतः । तत्राप्याकर्ण्यतां तावत्यक्त्वा तत्र विपर्ययम् ।। ५५॥ अनन्तदुःखसंतानहेतुर्निर्वाहि यद्यपि । एतद्धि किं त्वया स्थेयं, दुःखप्रस्तेन सर्वदा ? ॥ ५६ ॥ इदं तु तावकं नाहं, जानामि ननु | कीदृशम् । यदुक्तं तत्र विश्रब्धो, वक्ष्यमाणं मया शृणु ॥ ५७ ॥ लेशं विना सदाकालं, प्रयच्छामि यथेच्छया । परमानमिदं तुभ्यं,5 गृहाण त्वमनाकुलः ॥ ५८ ।। समूलकार्ष कषति, सर्वव्याधीनिदं हि ते । तुष्टिं पुष्टिं बलं वर्ण, वीर्यादीन वर्द्धयत्यपि ॥ ५९ ॥ किं । |चानेनाक्षयो भूत्वा, सततानन्दपूरितः । यथाऽयमास्ते राजेन्द्रः, स्थास्यस्येतद्बलात्तथा ॥ ६० ॥ ततो मुञ्चाग्रहं भद्र !, त्यजेदं रोगकारणम् । गृहाणेदं महानन्दकारणं परमौषधम् ॥ ६१ ॥ स प्राह-त्यक्तमात्रेऽस्मिन् , म्रियेऽहं स्नेहविभ्रमात् । भट्टारक ! ततो देहि, सत्यस्मिन्मे स्वभेषजम् ।। ६२ ॥ ततो विज्ञाय निर्बन्धमितरः पर्यकल्पयत्। -वास्य शिक्षणोपायो, विद्यतेऽन्योऽधुना स्फुटम् ।। ६३ ॥ ततोऽत्रे विद्यमानेऽपि, दीयतामिदमौषधम् । पश्चाद्विज्ञातसद्भावः, स्वयमेव विहास्यति। ६४ ।। इत्याकलय्य तेनोक्तो, गृह्यतां भद्र ! साम्प्रतम् । परमानमिदं सद्यो, गृहीत्वा चोपयुज्यताम् ।। ६५ ।। एवं भवतु तेनोक्ते, संज्ञिता तेन तद्दया । दत्तं तया गृहीत्वा तत्तेन तत्रैव भक्षितम् ॥ ६६ ॥ ततस्तदुपयोगेन, बुभुक्षा शान्तिमागता । नष्टा इव गाता, येऽस्य सर्वाङ्गसंभवाः ॥ ६७ ॥ याऽसावजनसंपाद्या, या च सा सलिलोद्भवा । सुखासिका क्षणात्तस्य, साऽनन्तगुणतां गता ॥ ६८ ॥ अथ प्रादुर्भवद्भक्तिर्नष्टाशङ्कः प्रमोदितः । स तं प्रत्याह-नान्योऽस्ति, नाथो मे भर्वतो विना ॥ ६९ ॥ यतोऽनुपकृतैरेव, भवद्भिर्भाग्यवर्जितः । अहं सर्वाधमोऽप्येवमेतावदनुक
१ कदन्नम्, २ सत्सामीप्ये सद्वद्वेति वर्तमाना. ३ निर्मूल प्र. ४ कदने. स्मिन्नेव भे० प्र. ५ अस्मिन्कदने६ परमानं. ७ सुखिता. ८ युष्मान्विना.
दानं
६२-७०
RAAAAAAX
॥१५॥
Jain Education medias
For Private & Personel Use Only
Nainelibrary.org