SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४-प्र. भौतकथा निका ॥३४७॥ द्रस्य, जन्तोः पापरतिर्विषम् । विषं परे रता भार्या, विषं व्याधिरुपेक्षितः॥१॥ अतः शीघ्रमस्य बाधिर्यस्य करोतु किञ्चि- दौषधं भट्टारकः, न खलूपेक्षितुं युक्तोऽयं महाव्याधिः, ततः प्रविष्टो भौताचार्यस्य मनसि स एवाऽऽग्रहविशेषः, ततोऽभिहितोऽनेन शान्तिशिवो नाम निजशिष्यः यदुत-गच्छ त्वं वैद्यभवने मदीयबधिरत्वस्य विज्ञाय भेषजं गृहीत्वा च तचूर्णमागच्छ, मा भूत्कालहरणेन व्याधिवृद्धिरिति, शान्तिशिवेनाभिहितं यदाज्ञापयति भट्टारकः, ततः प्राप्तोऽसौ वैद्यभवने दृष्टो वैद्यः, इतश्च बृहती वेलां रमणं विधाय द्वारात्समागतो वैद्यपुत्रः, ततः क्रोधान्धबुद्धिना वैद्येन गृहीतातिपरुषा वालमयी रजुः बद्धश्चारटन्नसौ निजदारकः स्तम्भके गृहीतो लकुटः ताडयितुमारब्धः ताड्यमाने च निर्दयं तत्र दारके शान्तिशिवः प्राह-वैद्य ! किमित्येनमेवं ताडयसि ?, वैद्येनोक्तं न शृणोति कथञ्चिदप्येष पापः, अत्रान्तरे हाहारवं कुर्वाणा वेगेनागत्य लग्ना वैद्यस्य हस्ते वारणार्थ भार्या, वैद्यः प्राह-मारणीयो मयाऽयं दुरात्मा | यो ममैवं कुर्वतोऽपि न शृणोति अपसरापसर त्वमितरथा तवापीयमेव गतिः तथापि लगन्ती ताडिता साऽपि वैद्येन, शान्तिशिवेन चिन्तितं-अये! विज्ञातं भट्टारकस्यौषधं किमधुना पृष्टेन?, ततो निर्गत्य गतोऽसौ माहेश्वरगृहे याचिता तेन रज्जुः समर्पिता माहेश्वरैः शणमयी, शान्तिशिवः प्राह–अलमनया, मम वालमय्याऽतिपरुषया प्रयोजनं, दत्ता तादृश्येव माहेश्वरैरभिहितं च-भट्टारक! किं पुनरनया कार्य ?, शान्तिशिवेनोक्तं-सुगृहीतनामधेयानां सदाशिवभट्टारकाणामौषधं करिष्यते, ततो गृहीत्वा रज्जु गतो मठे शान्तिशिवः, तत्र च दृष्ट्वा गुरुं कृतमनेन विषमभृकुटितरङ्गभङ्गकरालं वक्रकुहरं बद्धश्चाराटीर्मुञ्चन्नसौ मठमध्यस्तम्भके निजाचार्यः, ततो गृहीतबृहल्लकुटोऽसौ प्रवृत्तस्तस्य ताडने, इतश्च माहेश्वरैश्चिन्तितं-च्छामो भट्टारकाणां क्रियायां क्रियमाणायां प्रत्यासन्नाः स्वयं भवामः, ततः समागतास्ते दृष्टो निर्दयं ताडयन्नाचार्य शान्तिशिवः, तैरभिहितं-किमित्येनमेवं ताडयसि ?, शान्तिशिवः प्राह-न शृणोति कथञ्चिद-18 MAGARRIAGRAAKANKAR ॥३४७॥ Jan Education & For Private Personal use only
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy