SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ उपमिती च. ४-प्र. SANSKR *5*64-6555549१० व्यता, आविर्भावितस्तया पुनरपि स सहचरो मे पुण्योदयः, ततोऽभिहितमनया–आर्यपुत्र! गन्तव्यं मनुजगतौ भवता वर्धमानपुरे, स्थातव्यं तत्र यथासुखासिकया, अयं च तवानुचरः पुण्योदयो भविष्यति, मयाऽभिहितं यदाज्ञापयति देवी, ततो जीर्णायां प्राची-| नगुटिकायां दत्ता पुनरेकभववेद्या सा ममापरा गुटिका भवितव्यतयेति ॥ भवगहनमनन्तं पर्यटद्भिः कथञ्चिन्नरभवमतिरम्यं प्राप्य भोटू भो मनुष्याः!। निरुपमसुखहेतावादरः संविधेयो, न पुनरिह भवद्भिर्मानजिह्वाऽनृतेषु ॥४४३॥ इतरथा बहुदुःखशतैर्हता, मनुजभूमिषु है लब्धविडम्बनाः । मदरसानृतगृद्धिपरायणा, ननु भविष्यथ दुर्गतिगामुकाः ॥४४४॥ एतन्निवेदितमिह प्रकटं मया भो!, मध्यस्थभावम-19 वलम्ब्य विशुद्धचित्ताः । मानानृते रसनया सह संविहाय, तस्माजिनेन्द्रमतलम्पटतां कुरुध्वम् ॥ ४४४ ।। इत्युपमितिभवप्रपञ्चायां कथायां मानमृषावादरसनेन्द्रियविपाकवर्णनस्तुरीयः प्रस्तावः समाप्तः॥४॥ I -5 इति श्रीमत्सिद्धर्षिसाधुविरचितायामुपमितिभवप्रपञ्चकथायां ___ चतुर्थः प्रस्तावः समाप्तः॥ उ.भ.३९॥ इति श्रेष्ठि देवचन्द्र लालमाई जैनपुस्तकोदारे ग्रन्थाङ्कः ४६. CK- Jain Education in For Private & Personal Use Only GAlinelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy