________________
उपमिती च. ४-प्र.
SANSKR
*5*64-6555549१०
व्यता, आविर्भावितस्तया पुनरपि स सहचरो मे पुण्योदयः, ततोऽभिहितमनया–आर्यपुत्र! गन्तव्यं मनुजगतौ भवता वर्धमानपुरे, स्थातव्यं तत्र यथासुखासिकया, अयं च तवानुचरः पुण्योदयो भविष्यति, मयाऽभिहितं यदाज्ञापयति देवी, ततो जीर्णायां प्राची-| नगुटिकायां दत्ता पुनरेकभववेद्या सा ममापरा गुटिका भवितव्यतयेति ॥ भवगहनमनन्तं पर्यटद्भिः कथञ्चिन्नरभवमतिरम्यं प्राप्य भोटू भो मनुष्याः!। निरुपमसुखहेतावादरः संविधेयो, न पुनरिह भवद्भिर्मानजिह्वाऽनृतेषु ॥४४३॥ इतरथा बहुदुःखशतैर्हता, मनुजभूमिषु है लब्धविडम्बनाः । मदरसानृतगृद्धिपरायणा, ननु भविष्यथ दुर्गतिगामुकाः ॥४४४॥ एतन्निवेदितमिह प्रकटं मया भो!, मध्यस्थभावम-19 वलम्ब्य विशुद्धचित्ताः । मानानृते रसनया सह संविहाय, तस्माजिनेन्द्रमतलम्पटतां कुरुध्वम् ॥ ४४४ ।। इत्युपमितिभवप्रपञ्चायां कथायां मानमृषावादरसनेन्द्रियविपाकवर्णनस्तुरीयः प्रस्तावः समाप्तः॥४॥
I
-5
इति श्रीमत्सिद्धर्षिसाधुविरचितायामुपमितिभवप्रपञ्चकथायां
___ चतुर्थः प्रस्तावः समाप्तः॥
उ.भ.३९॥
इति श्रेष्ठि देवचन्द्र लालमाई जैनपुस्तकोदारे ग्रन्थाङ्कः ४६.
CK-
Jain Education in
For Private & Personal Use Only
GAlinelibrary.org