SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः सत्रयी दानेच्छा ४३१-४४२ स तावदेष संपन्नो, मानुषाकारधारकः ॥ २८ ॥ ये रोरभावे भावाः प्रागभ्यस्तास्ते न सन्ततम् । तुच्छताक्लीबतालौल्यशोकमोहभ्रमादयः ॥ २९ ॥ त्रयोपभोगात्ते सर्वे, नष्टप्रायतया तदा । न बाधका मनाग जातास्तेनासौ स्फीतमानसः ॥ ३० ॥ अन्यदाऽत्यन्तहयात्मा, सद्बुद्धिं परिपृच्छति । भद्रे! त्रयमिदं लब्धं, मयैतत् केन कर्मणा ॥ ३१ ॥ तयोक्तं तात! लभ्यन्ते, सर्वेऽर्था देत्तपूर्वकाः । इति वार्ता जने तेन, दत्तमेतत् कचित्त्वया ॥ ३२ ॥ ततः स चिन्तयत्येवं, वितीर्ण यदि लभ्यते । इदं सकलकल्याणकारणं भेषजत्रयम् ॥ ३३ ॥ इदानी चारुपात्रेभ्यः, प्रयच्छामि विशेषतः । पुनर्जन्मान्तरे येन, संपद्येतेदमक्षयम् ॥ ३४ ॥ तस्य चायमैवष्टम्भो, राजराजावलोकितः । धर्मबोधकरस्येष्टस्तद्दयापरिपूजितः ॥ ३५ ॥ श्ाघितः सर्वलोकेन, सद्बुद्धेर्गाढवल्लभः । अहं सपुण्यकस्तेन, लोके वर्ते किलोत्तमः ॥ ३६॥ युग्मम् । ततश्च-यदि मां कश्चिदागत्य, प्रार्थयिष्यति मानवः । तद्दास्यामीति मन्वानो, दित्सुरप्येष तिष्ठति ॥ ३७ ॥ अत्यन्तं निर्गुणोऽप्यत्र, महद्भिः कृतगौरवः । नूनं संजायते गर्वी, यथाऽयं द्रमकाधमः ॥ ३८ ॥ तत्र ये मन्दिरे लोकास्ते सर्वे त्रयभोजनाः। तद्वलादेव निश्चिन्ताः, संजाताः परमेश्वराः ॥ ३९ ॥ प्रविष्टमात्रा दृश्यन्ते, तादृशा येऽपि निःस्वकाः । तेऽन्येभ्य एव तद् भूरि, लभन्ते भेषजत्रयम् ॥४०॥ ततो न कश्चित्तन्मूले, तदर्थमुपतिष्ठते । स दिक्षु निक्षिपंश्चक्षुर्याचमानं प्रतीक्षते ॥ ४१ ॥ स्थित्वाऽपि कालं भूयांसमलब्धप्रार्थकस्ततः । सद्बुद्धिं पुनरप्येष, तदर्थ परिपृच्छति ॥४२॥ सा प्राह-भद्र ! निर्गत्य, घोषणापूर्वकं त्वया । दीयतां यदि गृह्णीयुः, केचित्स्यादतिसुन्दरम् ।। ४३ ॥ ततोऽसौ घोषयत्युच्चैर्मदीयं भेषजत्रयम् । लोका! गृहीत गृहीत, गृहे तस्मिन्नटाट्यते ॥ ४४ ॥ ततः पूत्कुर्वतस्तस्माद्, | गृहीयुरतितुच्छकाः । ये तत्र तद्विधाः केचिद्, अन्येषां तु हृदि स्थितम् ॥ ४५ ॥ अहो प्राग दृष्टदारियो, रोरोऽयं मत्ततां गतः । राज १ साम्यतम् प्र. २ पूर्व दत्ताः. ३ विचारः. ४ विद्यन्ते. पा. ५ वा वीप्सायामित्यात्मने, ६ याचकं न लब्धवान्, ७ तानुगृहेऽस्मिन्नटा. दानोद्घोषणाहास्यं ४४३-४४८ ॥२५॥ उ. भ.३ Jain Education International For Private Personel Use Only Thainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy