________________
उपमितौ पीठबन्धः
सत्रयी दानेच्छा ४३१-४४२
स तावदेष संपन्नो, मानुषाकारधारकः ॥ २८ ॥ ये रोरभावे भावाः प्रागभ्यस्तास्ते न सन्ततम् । तुच्छताक्लीबतालौल्यशोकमोहभ्रमादयः ॥ २९ ॥ त्रयोपभोगात्ते सर्वे, नष्टप्रायतया तदा । न बाधका मनाग जातास्तेनासौ स्फीतमानसः ॥ ३० ॥ अन्यदाऽत्यन्तहयात्मा, सद्बुद्धिं परिपृच्छति । भद्रे! त्रयमिदं लब्धं, मयैतत् केन कर्मणा ॥ ३१ ॥ तयोक्तं तात! लभ्यन्ते, सर्वेऽर्था देत्तपूर्वकाः । इति वार्ता जने तेन, दत्तमेतत् कचित्त्वया ॥ ३२ ॥ ततः स चिन्तयत्येवं, वितीर्ण यदि लभ्यते । इदं सकलकल्याणकारणं भेषजत्रयम् ॥ ३३ ॥ इदानी चारुपात्रेभ्यः, प्रयच्छामि विशेषतः । पुनर्जन्मान्तरे येन, संपद्येतेदमक्षयम् ॥ ३४ ॥ तस्य चायमैवष्टम्भो, राजराजावलोकितः । धर्मबोधकरस्येष्टस्तद्दयापरिपूजितः ॥ ३५ ॥ श्ाघितः सर्वलोकेन, सद्बुद्धेर्गाढवल्लभः । अहं सपुण्यकस्तेन, लोके वर्ते किलोत्तमः ॥ ३६॥ युग्मम् । ततश्च-यदि मां कश्चिदागत्य, प्रार्थयिष्यति मानवः । तद्दास्यामीति मन्वानो, दित्सुरप्येष तिष्ठति ॥ ३७ ॥ अत्यन्तं निर्गुणोऽप्यत्र, महद्भिः कृतगौरवः । नूनं संजायते गर्वी, यथाऽयं द्रमकाधमः ॥ ३८ ॥ तत्र ये मन्दिरे लोकास्ते सर्वे त्रयभोजनाः। तद्वलादेव निश्चिन्ताः, संजाताः परमेश्वराः ॥ ३९ ॥ प्रविष्टमात्रा दृश्यन्ते, तादृशा येऽपि निःस्वकाः । तेऽन्येभ्य एव तद् भूरि, लभन्ते भेषजत्रयम् ॥४०॥ ततो न कश्चित्तन्मूले, तदर्थमुपतिष्ठते । स दिक्षु निक्षिपंश्चक्षुर्याचमानं प्रतीक्षते ॥ ४१ ॥ स्थित्वाऽपि कालं भूयांसमलब्धप्रार्थकस्ततः । सद्बुद्धिं पुनरप्येष, तदर्थ परिपृच्छति ॥४२॥ सा प्राह-भद्र ! निर्गत्य, घोषणापूर्वकं त्वया । दीयतां यदि गृह्णीयुः, केचित्स्यादतिसुन्दरम् ।। ४३ ॥ ततोऽसौ घोषयत्युच्चैर्मदीयं भेषजत्रयम् । लोका! गृहीत गृहीत, गृहे तस्मिन्नटाट्यते ॥ ४४ ॥ ततः पूत्कुर्वतस्तस्माद्, | गृहीयुरतितुच्छकाः । ये तत्र तद्विधाः केचिद्, अन्येषां तु हृदि स्थितम् ॥ ४५ ॥ अहो प्राग दृष्टदारियो, रोरोऽयं मत्ततां गतः । राज
१ साम्यतम् प्र. २ पूर्व दत्ताः. ३ विचारः. ४ विद्यन्ते. पा. ५ वा वीप्सायामित्यात्मने, ६ याचकं न लब्धवान्, ७ तानुगृहेऽस्मिन्नटा.
दानोद्घोषणाहास्यं
४४३-४४८
॥२५॥
उ. भ.३
Jain Education International
For Private Personel Use Only
Thainelibrary.org