SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ उपमिता पीठबन्धः ॥२६॥ वर्णवशेनास्मान , पाहयत्यात्मभेषजम् ॥ ४६॥ ततः केचिद्धसन्त्युच्चैः, केचिदुत्प्रासयन्ति तम् । अन्ये पराङ्मुखीभूय, तिष्ठन्ति विगता-IIविचक्षणा दराः॥४७॥ अथ तं तादृशं वीक्ष्य, दानोत्साहविबाधकम् । जनव्यापारमागत्य, सद्बुद्धेः कथयत्यसौ ॥४८॥ गृहन्ति द्रमका भद्रे!, न कथितादा. गृहन्ति महाजनाः । ममेच्छा यदि सर्वेषामेतेषामुपयुज्यते ॥ ४९ ॥ पर्यालोचे दृढं पवी, वर्त्तसे विमलेक्षणे! । तदत्र हेतुर्विद्येत, पाहणे नोपायाः |ऽस्य महात्मनाम् ॥ ५० ॥ तदाकर्ण्य महाकार्ये, नियुक्ताऽहमनेन भोः! । चिन्तयन्ती महाध्यानं, प्रविष्टा सा विचक्षणा ॥५१॥ अथ ४४९-४५९ निश्चित्य गर्भार्थ, कार्यस्येत्थमभाषत । एक एवात्र हेतुः स्याद्, ग्राहणे सर्वसंश्रयः ॥ ५२ ॥ राजाऽजिरे विधायेदं, काष्ठपात्र्यां जनाकुले । वस्तुत्रयं विशालायां, तिष्ठ विश्रब्धमानसः ॥ ५३ ॥ स्वयमेव ग्रहीष्यन्ति, शून्यं दृष्ट्वा तदर्थिनः । स्मरन्तो रोरभावं हि, त्वत्करात्ते न गृहृते ॥ ५४॥ आदद्यात् कश्चिदेकोऽपि, यदि तत् सगुणो नरः । तेन स्यात्तारितो मन्ये, यत एतदुदाहृतम् ॥५५/-"किश्चिज्ज्ञानमयं पात्रं, किञ्चित्पात्रं तपोमयम् । आगमिष्यति तत्पात्रं, यत्पात्रं तारयिष्यति ॥ ५६ ॥” ततोऽसौ वर्द्धितानन्दस्तस्या वचनकौशलैः । विधत्ते तत्तथैवेति, तत्रेदमभिधीयते ॥५७॥-प्रयुक्तं तादृशेनापि, ये गृहीष्यन्ति मानवाः । ते भविष्यन्ति नीरोगा, यत् त्रयं तत्र कारणम् ॥५॥ अन्यच्चयावदर्थ निसृष्टत्वाद् , ग्रहणे तदनुग्रहात् । अनुकम्पापरस्तत्र, सर्वस्तल्लातुमर्हति ॥ ५९॥ एष तावत्समासेन, दृष्टान्तः प्रति कथोपनयः पादितः । अधुनोपनयं यूयं, कथ्यमानं निबोधत ॥ ६॥ अदृष्टमूलपर्यन्तं, यन्त्र कथितं पुरम् । सोऽयं संसारविस्तारोऽदृष्टपारः ४६०-४७७ प्रतीयताम् ॥ ६१ ॥ महामोहहतोऽनन्तदुःखाघ्रातो विपुण्यकः । पूर्व मदीयजीवोऽयं, स रोर इति गृह्यताम् ॥ ६२ ॥ भिक्षाधारतया ख्यातं, यत्तस्य घटकर्परम् । तदायुर्गुणदोषाणामाश्रयस्तद्धि वर्त्तते ॥ ६३ ॥ डिम्भाः कुतीर्थिका प्राह्या, वेदना क्लिष्टचित्तता । रोगा रागादयो १ उपहासविशेषास्पदं कुर्वन्ति. २ इत्येवंरूपा. ३ चेद्वदेति शेषः, ४ भवान्. ५ यावन्तोऽर्थिनोऽत्र तदर्थ. Jain Educatiemational For Private & Personel Use Only Malww.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy