SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ भवासागरतारकं धर्म बदलत्त्वाः किं तहि, हिंसाकोषादयो दोषाः, भिभूतैरिव चिन्तामणि, उपमितौ "न्महासागरपतितैरिव रत्नद्वीपं महारोगभराक्रान्तैरिव महाभेषजं विषमूर्छितैरिव महामश्रो दारिद्याभिभूतैरिव चिन्तामणिः प्राप्यतेऽतिदुर्लभोतु. ३-.15ऽयं मनुष्यभवः, तत्रापि महानिधिग्रहण इव वेताला भृशमाविर्भवन्त्येते हिंसाक्रोधादयो दोषाः, यैरभिभूतास्तिष्ठन्तु तावदेते प्रबलमहामोह "निद्राघूर्णितमानसा नन्दिवर्धनमङ्गुला(प्रमुखा) वराकसत्त्वाः, किं तर्हि, ? येऽपि जिनवचनप्रदीपेन जानन्त्यनन्तमपि भवप्रपञ्च लक्षयन्ति मनु-18 ॥२८७॥ "ध्यभवदुर्लभतां बुध्यन्ते संसारसागरतारकं धर्म वेदयन्ते स्वसंवेदनेन भगवद्वचनार्थ निश्चिन्वन्ति निरुपमानन्दरूपं परमपदं तेऽपि बालिशा"इव प्रवर्तन्ते परोपतापेषु, भवन्ति गर्वाध्माताः, कुर्वन्ति परवञ्चनानि, रज्यन्ते द्रविणोपार्जनेषु, व्यापादयन्ति सत्त्वसंघातं, भाषन्तेऽली| "कवचनानि, आददते परधनं, गृध्यन्ति विषयोपभोगेषु, आचरन्ति महापरिप्रह, भजन्ते रजनीभोजनानि, तथा मुह्यन्ति शब्देषु मूर्छन्ति "रूपेषु लुभ्यन्ति रसेषु तृष्यन्ति गन्धेषु आश्लिष्यन्ति स्पर्शेषु द्विषन्ति चानिष्टशब्दादीन भ्रमयन्ति पापस्थानेषु सततमन्तःकरणं न निय"त्रयन्ति भारती उच्छङ्खलयन्ति कायं भज्यन्ते दूरेण तपश्चरणात् , ततोऽयं मनुष्यभवो मोक्षाक्षेपकारणभूतोऽपि तेषामधन्यतया न केवलं "न किञ्चिद्गुणलवलेशमात्रमपि साधयति, किं तर्हि ?, यथाऽस्य नन्दिवर्धनस्य तथैव प्रत्युतानन्तदुःखपरम्पराकुलसंसारकारणतां प्रतिपद्यते, "तथाहि-प्राप्तोऽयं मनुष्यभवोऽनादौ संसारे पूर्वमनन्तवारान् , न च सद्धर्मानुष्ठानविकलेनानेन किञ्चित्साधितं, अत एवास्माभिः पूर्व "भगवद्धर्मस्यात्यन्तदुर्लभता प्रतिपादिता," तथाहि-पद्मरागेन्द्रनीलादिरत्नसङ्घातपूरितम् । लभ्यते भवनं राजन्न तु जैनेन्द्रशासनम् ॥१॥ "समृद्धं कोषदण्डाभ्यामेकच्छत्रमकण्टकम् । सुप्रापमीदृशं राज्यं, न तु धर्मो जिनोदितः ।। २ ॥ संपूर्णभोगसम्प्राप्तिप्रीणितेन्द्रियमानसम् । "सुलभं नृप! देवत्वं, न मतं पारमेश्वरम् ॥ ३ ॥ संसारे परमैश्वर्यकारणं भूप! लभ्यते । इन्द्रत्वमपि जीवेन, न धर्मो जिनदेशितः॥४॥ "एते हि भावा राजेन्द्र !, संसारसुखकारणम् । सद्धर्मस्तु मुनीन्द्रोक्तो, निर्वाणसुखकारणम् ॥ ५॥ निर्वाणसुखसंसारसुखयोश्च परस्परम् ।। धर्मदौलभ्यकथनं ॥२८७॥ Jain Education Intern For Private & Personel Use Only JEnelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy