________________
उपमिती च. ४-प्र.
॥४६६॥
निमहत्तमाः लक्षितास्तपननरेन्द्रेण, ततोऽभिहितमनेन भो भो रेका धीरा! भवत मा, भैषुनें दोषोऽयं भवतां प्रतीवं. मे रिपुदारणस्य शीलं ततोऽहं स्वयमेव तेन भलिष्यामि, केवलं भवद्भिरवस्तुनिर्बन्धपरैर्न भाव्यं मोक्तव्यस्तस्योपरि स्वामिबहुमानः नोचितोऽसौ राजलक्ष्म्याः न योग्यो युष्मद्विधपदातीनाम् । तथाहि शुभ्ररूपाणां, रतानां शुद्धमानसे । न जातु राजहंसाना, काको भवति नायकः ॥ ४३७ ॥ तन्मुञ्चत सर्वथा तस्योपरि स्नेहभावं, ततो मयि विरक्तत्वात्तेषामविहितं सर्वैरपि यदाज्ञापयति देव इति । ततोऽभिहितस्तपनराजेन योगेश्वरनामा तन्त्रवादी कर्णे दुत-गत्वा तस्येदमिदं कुरुष्वेति, योगेश्वरेणोक्तं यदाज्ञापयति देवः, ततः समागतो मत्समीपे सह भूरिराजपुरुषोंगेश्वरः, दृष्टोऽहं कृतावष्टम्भः शैलराजेन समालिङ्गितो मृषावादेन परिवेष्टितश्चोसासनपरैर्बहिरङ्गैः खिड्गलोकैः, ततः पुरतः स्थित्वा तेन योगेश्वरेण तत्रवादिना प्रहतोऽहं मुखे योगचूर्णमुष्ट्या, ततोऽचिन्त्यतया मणिमौषधीनां प्रभावस्य तस्मिन्नेव क्षणे संजातो मे प्रकृतिविपर्ययः संपन्नं शून्यमिव हृदयं प्रतिभान्ति विपरीता इवेन्द्रियार्थाः क्षिप्त इक महागहरे न जानाम्यात्मस्वरूपं, तपनसत्कोऽयं योगेश्वर इति भीतो मदीयः परिवारः स्थितः किंकर्तव्यतामूढो मोहितश्च तेन योगशक्त्या, ततो विहितभृकुटिना आः पाप! दुरात्मन्नागच्छसि त्वं देवपादमूलमितिवदता ताडितोऽहं वेत्रलतया योगेश्वरेण संपन्नं मे भयं मतो दैन्यं पतितस्तच्चरणयोः, अत्रान्तरे नष्टोऽसौ मद्वयस्यः पुण्योदयः तिरोभूतौ शैलराजमृषाबादौ, ततः संज्ञिता योगेश्वरेणात्ममनुष्यकाः, ततोऽहं क्षणेनैव संजातोन्मादो वेदयमानस्तीब्रमन्तस्तापं विहितस्तैः पुरुषैः यथाजातः कृतः पञ्चजटो विलिप्तो भूत्या चर्चितो माषपुण्ड्रकैः, प्रवृत्तास्ते तालारवं कर्तु, समवतारितोऽहं रासमध्ये । स्तो मां नाटयन्तः प्रारब्धास्ते मनुष्यात्रितालकं रासं दातुं, कथम् ?-यो हि गर्वमविवेकभरेण करिष्यते, बाधकं च जगतामनृतं च वदिष्यते । नूनमन्न भव एव स तीव्रविडम्बना, प्राप्न-15
SAUSOSASSASSIC
AUSAMOSTS
योगेश्वर
गमनं रिपुदारणविडम्बना ॥४६॥
Jain Educationnaigoal
For Private Personal use only
Iww.jainelibrary.org