SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. ॥२२४॥ ', सुबुद्धिनाभितथाविधाध्यवसाय बुद्धिराह-वनितोऽयमशुभपारवाहमेवं तर्कयामत, यतो न किञ्चिदा इति तत्र निवेदितमेव भगवद्भिः कारणं, किं च अभिधानमेव तत्संबन्धि विचार्यमाणं संदेहं दलयति, यतो न किञ्चिदाश्चर्य यद्बालाः पापनिवारणसामग्रीसद्भावेऽपि पापाचरणेषु प्रवर्तन्त इति, अन्यच्च-भगवदुपदेशादेवाहमेवं तर्कयामि यदुत-द्रव्यक्षेत्रकालभावभवाद्यपेक्षया प्राणिनां शुभाशुभपरिणामा भवन्ति, तदस्य बालस्य क्षेत्रजनितोऽयमशुभपरिणामः, नृपतिराह-ननु गुणाकरस्तज्जैनसदनं तदेव तत्र क्षेत्रं तत्कथं तदशुभपरिणामहेतुर्भवेदिति, सुबुद्धिराह-देव! न मन्दिरदोषोऽसौ, किं तर्हि ?, तद्यानदोषः, तदुद्यानं तत्र सामान्यक्षेत्रं, तच्च हेतुस्तस्य बालस्य तथाविधाध्यवसायस्येति, नृपतिराह-यदि दुष्टाध्यवसायहेतुस्तदुद्यानं ततोऽस्माकं किमिति लिष्टचित्तकारणं तन्न सम्पन्नं ?, सुबुद्धिनाऽभिहितं-देव! विचित्रस्वभावं तत्काननं पुरुषादिकमपेक्ष्यानेकाकारकार्यकारक संपद्यते, अत एव तन्निजविल-14 सितमिति नाम्ना गीयते, प्रकटयत्येव तजन्तूनां सविशेषसहकारिकारणकलापैर्निज निजं विलसितं, तथाहि-तस्य बालस्य तेन स्पर्शनेन |तया चाकुशलमालया युक्तस्य मदनकन्दलीं प्राप्य तेन तथाविधाध्यवसायः, मनीषिमध्यमबुद्धियुष्मदादीनां पुनर्विशिष्टपुरुषाणां पुण्यप्राग्भा|रवतां सूरिपादप्रसादमासाद्य तेनैव सर्वविरतिदेशविरतिपरिणामादयो भावा जनिताः, यद्यपि चेह सर्वस्यैव कार्यस्योत्पत्तौ द्रव्यक्षेत्रका|लस्वभावकर्मनियतिपुरुषकारादयः कारणविशेषा दृष्टादृष्टाः समुदायेनैव हेतुभावं भजन्ते, नैकः कचित्कस्यचित्कारणं, तथापि विवक्षयै कर्मविलाकस्यापि कारणत्वं वक्तुं शक्यत इति, तन्निजविलसितमुद्यानमस्माभिर्नानाविधभावनिबन्धनमभिधीयत इति, नृपतिराह-सखे ! चारूक्त सादिस्वरू| मिदमिदानीं, यद्भवता तदाऽभिहितमासीत् भगवतः पुरतो यथा-अहं देवायाऽस्य कर्मविलासस्य राज्ञः स्वरूपं निवेदयिष्यामि तन्निवे पाख्यानं लादयतु भवान् अहं श्रोतुमिच्छामि, सुबुद्धिराह-देव! यद्येवं ततो विविक्ते स्थीयतां देवेन, नृपतिनोक्तमेवं भवतु, ततोऽनुज्ञातौ मनी- ॥२२४॥ (षिणा समुत्थायास्थानमण्डपात् प्रविष्टौ कक्षान्तरे राजामात्यौ, सुबुद्धिनाऽभिहितं-देव! अयमत्र परमार्थो 'ये ते भगवता चत्वारः पु Jain Education For Private Personel Use Only
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy