________________
जरुषाः प्ररूपिताः, तेषामुत्कृष्टतमास्तावत्सकलकर्मप्रपञ्चरहिताः सिद्धा अभिधीयन्ते, जघन्यमध्यमोत्कृष्टाः पुनरेत एव बालमध्यमबुद्धिमनीतृ. ३-प्र. पिणो विज्ञेयाः, अतः कर्मविलासो राजा यो भगवता प्रतिपादितः स एतेषामेवंविधस्वरूपाणां जनको निजनिजकर्मोदयो विज्ञेयः, स
एव हि यथावर्णितवीर्यो नापरः, तस्य च तिस्रः शुभाशुभमिश्ररूपाः परिणतयः, ता एव भगवताऽमीषां मनीषिबालमध्यमबुद्धीनां शुभ॥२२५॥
सुन्दर्यकुशलमालासामान्यरूपति नामभिर्जनन्य इति प्रतिपादिताः, ता एव यतोऽमूनीदृशरूपतया जनितवत्यः, नृपतिराह–स त_मीषां वयस्यः कोऽभिधीयतां ?, सुबुद्धिरुवाच-देव! तत् सर्वानर्थकारि स्पर्शनेन्द्रियं विज्ञेयं, नृपतिना चिन्तितं-अये! मयाऽपीदं भगवता
मनीषिणो कथ्यमानं सर्वमाकर्णितमासीत् , केवलं न सम्यग् विज्ञातं यथाऽनेन, तदस्य सुबुद्धेरेवंविधबोधेन सुसाधुभिः सह चिरपरिचयः कारणं,
दीक्षायां अहो वचनकौशलं भगवतां, कथितमेवातस्तदाऽमीषां मनीषिप्रभृतीनां सम्बन्धि सर्वमन्यव्यपदेशेन चरितं, अथवा किमत्र चित्रं ?, अत
राज्ञो विएव प्रबोधनरतयस्ते भगवन्तोऽभिधीयन्ते, तदेवं विचिन्त्याभिहितमनेन-सखे! पर्याप्तमिदानी, विदितोऽस्माभिरेष वृत्तान्तः, केवलमि
लम्बेच्छा दमिदानीमभिधीयते यदुत-यद्येष मनीषी विषयानुषङ्गं कियन्तमपि कालं भजेत ततो वयमप्यनेनैव सह दीक्षाग्रहणं कुर्वीमहि, यतः४
सुबुद्धिकृप्रथमदर्शनादारभ्य प्रवर्धते ममास्योपरि स्नेहानुबन्धः न संचरति विरहकातरतयाऽन्यत्र हृदयं न निवर्तेयातामेतद्वदनकमलावलोकनाल्लो
ताऽनुचने, ततो नास्य विरहे वयं क्षणमप्यासितुमुत्सहामहे न च तथाविधोऽद्यापि अस्माकमाविर्भवति चरणकरणपरिणामः, तदेनं तावदभ्य
शास्तिः ४र्थय प्रणयस्नेहसारं अनुभावय निरुपचरितशब्दादिभोगान् प्रकटयास्य पुरतस्तत्स्वामिभावं दर्शय वजेन्द्रनीलमहानीलकर्केतनपद्मरागम-4
रकतवैडूर्यचन्द्रकान्तपुष्परागादिमहारत्नपूगान् दर्शयापहसितत्रिदशसुन्दरीलावण्याः कन्यकाः सर्वथा कथश्चिदुपप्रलोभय यथा कियन्तमपि कालमस्मत्समीहितमेष मनीषी निर्विचारं संपादयति, सुबुद्धिनाऽभिहितं यदाज्ञापयति देवः, केवलमत्रार्थे किश्चिदई विज्ञापयामि
॥ २२५॥
Jain Educa
t
ional
For Private & Personel Use Only
A
Mjainelibrary.org