SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ सामान्य| विशेषयोर्भेदाभेदी उपमितौ IMI"(द्धवा)द्याश्चक्षुरादिभिः ॥५५०॥ अतो भेदेन दृष्टत्वाद्भिन्नमेवेदमिष्यताम् । अभिन्नस्य हि नो भिन्नं, कालभेदेऽपि दर्शनम् ॥५५॥ तथाहि च. ४-प्र. का-अभेदेऽपि स्वभावाधैर्यत्सामान्यविशेषयोः । संख्यासंज्ञाऽङ्ककार्येभ्यो, भेदोऽप्यस्ति परिस्फुटः ॥ ५५२ ।। तेन तहारजः सर्वो, व्यव॥३८॥ S"हारो न दुष्यति । भेदाभेदात्मके तत्त्वे, भेदस्यत्थं निदर्शनात् ॥ ५५३ ॥ तथाहि-संख्यया तरुरित्येको, भूयांसः खदिरादयः । संज्ञाMI"ऽपि तरुरित्येषां, धवाम्राकादिभेदिनाम् ।। ५५४ ॥ अनुवृत्तिस्तरोस्तेषु, लक्षणं पृथगीक्ष्यते । धवाश्वत्थादिभेदानां, व्यावृत्तिश्च परस्परम् | B“॥ ५५५ ॥ कार्य तु तरुमात्रेण, साध्यं छायादिकं पृथक् । विशिष्टफलपुष्पाद्यमन्यदेवाम्रकादिभिः॥ ५५६ ॥ व्यवहारोऽपि सामान्ये, ल श्रुतस्कन्धेऽन्य एव हि । अन्य एवास्य भेदेषु, यदुद्देशादिलक्षणः ॥ ५५७ ॥" तस्मात्तं भेदमाश्रित्य, संख्यासंज्ञादिगोचरम् । अभेदं च | तिरोधाय, देशकालखभावजम् ॥ ५५८ ।। राजानः परिवाराश्च, मया वत्स! पृथक् पृथक् । नामतो गुणसंख्याभ्यां, तवाग्रे परिकी|र्तिताः ॥ ५५९ ॥ युग्मम् । एवं च भेदिनोऽप्येते, न परस्परभेदिनः । यौगपद्येन भासन्ते, भद्र ! तन्मुश्च संशयम् ॥५६०॥ न चान्यत्रापि कर्तव्यो, विस्मयो लक्षणादिभिः । कथ्यमाने मया भेदे, भोः सामान्यविशेषयोः ॥५६१॥ प्रकर्षेणोदितं माम!, नष्टोऽयं संशयोऽधुना । |ममैष माम ! सन्देहः, परिस्फुरति मानसे ॥ ५६२ ॥ यदुत-य एते सप्त राजान, एतेषां मध्यवर्तिनः । तृतीयश्च चतुर्थश्च, पञ्चमः षष्ठ एव च ॥ ५६३ ॥ एते महीपाश्चत्वारो, यथा व्यावर्णितास्त्वया । तथा जनस्य लक्ष्यन्ते, सुन्दरेतरकारिणः ।। ५६४ ॥ नैकान्तेनैव सर्वेषामपकारपरायणाः। एते हि बाह्यलोकानां, केषाञ्चित्सुखहेतवः ॥५६५।। त्रिमिर्विशेषकम् । आद्यो राजा द्वितीयश्च, यश्च पर्यन्तभूपतिः । दुःखदा एव सर्वेषां, त्रयोऽप्येते तु देहिनाम् ॥५६६॥ ततः सपरिवारेण, महामोहमहीभुजा। एतैश्च हृतसाराणां, तेषां किं नाम जीवितम् ? ॥ ५६७ ॥ एवं च स्थिते-किं विद्यन्ते जनाः केचिद्वहिरङ्गेषु देहिषु? । अमीभिर्न कर्थ्यन्ते, ये चतुर्भिररातिभिः ॥ ५६८ ॥ किं ॐॐॐ ॥३८॥ Jain Educaton In For Private & Personel Use Only Blainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy