SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ उपमितौ जनापत्यतया गीयन्ते, सोऽयं स्वेदजनिमित्तेन शाटकत्यागन्यायः, तदिदं वन्ध्याभावलक्षणं ममायशःकलवं क्षालयितुमर्हति देवः, पीठबन्धः ततो नृपेणोक्तम्-देवि ! ममापि निर्बीजतया समानमेतत् , केवलं धीरा भव, लब्धो मया अयशःपङ्कक्षालनोपायः, देव्याह-कतमो॥११४॥ ऽसौ ?, प्रभुराह-देव्यस्यामेव मनुजगतौ महाराजधान्यां वर्तमानया भवत्या मन्त्रिमण्डलवचनमनपेक्ष्य प्रकाश्यते प्रधानपुत्रस्य जन्म, क्रियते महानन्दकलकलः, ततश्चिरकालरूढमप्यावयोर्निजत्ववन्ध्याभावलक्षणमयशःकलङ्क क्षालितं भविष्यतीति, ततः सतोषया प्रतिपन्नं | महाराजवचनं देव्या, कृतं च यथाऽऽलोचितं ताभ्यां, ततः प्रज्ञाविशाले! योऽयं भव्यपुरुषो जातः स ममात्यन्तवल्लभः, अस्य जन्मनाऽहमात्मानं सफलमवगच्छामीत्यतो हर्षमुपागत इति' ततो मयोक्तं-शोभनं ते हर्षकारणं, ततोऽयमनेन कारणेन भव्यपुरुषो देवीनृपपुत्रतया - प्रकाशित इति, अगृहीतसङ्केतयोक्तं साधु वयस्ये ! साधु सुन्दरमाख्यातं भवत्या नाशितो मे सन्देहः, तथा च त्वत्समीपमुपगच्छन्त्या मयाऽद्य हट्टमार्गे समाकर्णितो लोकप्रवादस्तथा देवीनृपयोः क्षालितमेवायशःकलङ्कमवगच्छामि, प्रज्ञाविशालयोक्तं-किमाकर्णितं प्रियसख्या?, तयोक्तं-दृष्टो मया तत्र बहुलोकमध्ये सुन्दराकारः पुरुषः, स च सविनयं पृष्टः पौरमहत्तमैः-भगवन् ! य एष राजदारको जातः स कीदृग्गुणो भविष्यतीति, तेनोक्तं-भद्राः! शृणुत-समस्तगुणभारभाजनमेष वर्द्धमानः कालक्रमेण भविष्यतीत्यतो न शक्यन्तेऽस्य सर्वे भव्यपुरुषगुणाः कथयितुं कथिता अपि न पार्यन्तेऽवधारयितुं, तथापि लेशोद्देशतः कथयामि-भविष्यत्येष निदर्शनं रूपस्य, निलयो यौवनस्य, भविष्य “मन्दिरं लावण्यस्य, दृष्टान्तः प्रश्रयस्य, निकेतनमौदार्यस्य, निधिविनयस्य, सदनं गाम्भीर्यस्य, आलयो विज्ञानस्य, आकरो दाक्षिण्यस्य, त्ताख्यानम् "उत्पत्तिभूमिर्दाक्ष्यस्य, इयत्तापरिच्छेदः स्थैर्यस्य, प्रत्यादेशो धैर्यस्य, गोचरो लजायाः, उदाहरणं विषयप्रागल्भ्यस्य, सद्भर्त्ता धृतिस्मृतिश्र 18॥११४॥ HI"द्धाविविदिषादिसुन्दरीणामिति, अन्यच्चानेकभवाभ्यस्तकुशलकर्मतया बालकालेऽपि प्रवर्त्तमानोऽयं न भविष्यति केलिप्रियः, दर्शयिष्यति Jain Education intentional For Private Personel Use Only Lainelibrary ara
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy