SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः ॥ ११५ ॥ Jain Education In “जने वत्सलतां, समाचरिष्यति गुरुविनयं प्रकटयिष्यति धर्मानुरागं, न करिष्यति लोलतां विषयेषु विजेष्यते कामक्रोधादिकमान्तरम“रिषडुर्ग, नन्दयिष्यति भवतां चित्तानीति,” ततस्तदाकर्ण्य सभयं सहर्षं च दिशो निरीक्षमाणैस्तैरभिहितम् — अहो विषमशीलतया समस्तजनविडम्बनाहेतुभूतयापि कालपरिणत्या कर्म्मपरिणामेन चेदमेकं सुन्दरमाचरितं यदाभ्यामस्यां सकलदेशविख्यातायां मनुजगतौ नगर्यामेष भव्यपुरुषः सुमतिर्जनितः, क्षालितान्येतज्जननेनाभ्यामात्मनः समस्तदुश्चरितान्यपुत्रत्वायशश्चेति, तदिदं समस्तमवहितचित्तया मयाssकर्णितं, तत एव संजातो मे मनसि वितर्कः, कथं पुनरनपत्यतया प्रसिद्धयोर्देवी नृपयोः पुत्रोत्पत्तिः ?, को वैष पुरुषः सर्वज्ञ इव भविष्यत्कालभाविनीं राजदारकवक्तव्यतां समस्तां कथयतीति ?, ततश्चिन्तितं मया — प्रियसखीमेतहूयमपि प्रश्नयिष्यामि, कुशला हि सा सर्ववृत्तान्तानां तत्रापनीतो भवत्याः प्रथमः सन्देहः, साम्प्रतं मे द्वितीयमपनयतु भवती, प्रज्ञाविशालयोक्तम् — वयस्ये ! कार्यद्वारेणाहमवगच्छामि, स एव मम परिचितः परमपुरुषः सदागमनामा तदाचक्षाणोऽवलोकितो भवत्या, यतः स एवातीतानागतवर्त्तमानकालभाविनो भावान् करतलगतामलकमिव प्रतिपादयितुं पटिष्टो, नापरः, यतो विद्यन्तेऽस्यां मनुजगतौ नगर्थ्यामन्येऽपि तादृशा अभिनिबोधावधिमनःपर्याय केवलनामानश्चत्वार परमपुरुषाः, केवलं न तेषां परप्रतिपादनशक्तिरस्ति मूका हि ते चत्वारोऽपि स्वरूपेण तेषामपि स्वरूपं सत्पुरुषचेष्टितमवलम्बमानः परगुणप्रकाशनव्यसनितया लोकसमक्षमेष एव सदागमो भगवानुत्कीर्त्तयति, अगृहीतसङ्केतयोक्तम् — वयस्ये ! किं पुनः कारणमेष राजदारकोऽस्य सदागमस्यात्यन्तवल्लभः ? किं चैतज्जन्मनाऽऽत्मानमयं सफलमवगच्छतीति श्रोतुमिच्छामि, प्रज्ञाविशालयोक्तम् - एष हि महापुरुषतया सततं परोपकारकरणपरायणः समस्तजन्तुभ्यो हितमाचरत्येव, केवलमेते पापिष्ठाः प्राणिनो नास्य वचने वर्त्तन्ते, ते हि न लक्षयन्ति वराका यदस्य भगवतो माहात्म्यं, ततस्तेभ्यो हितमुपदिशन्तमप्येनं सदागमं केचिद् दूषयन्ति, For Private & Personal Use Only सदागमशक्तिः सदागमानन्दस्य हेतुः ॥ ११५ ॥ Klibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy