________________
उपमितौ पीठबन्धः
॥११६॥
केचिदपकर्णयन्ति, केचिदुपहसन्ति, केचिदुपदिष्टाकरणशक्तिमात्मनो दीपयन्ति, केचित्तद्वचनाद् दूरत एव त्रस्यन्ति, केचित्तं प्रतारक|धिया शङ्कन्ते, केचित्तद्वचनमादित एव नावबुध्यन्ते, केचित्तद्वचनं श्रुतमपि न रोचयन्ति केचित्तद्रोचितमपि नानुतिष्ठन्ति, केचिदनुधातुमधिकृतमपि पुनः शिथिलयन्ति, ततश्चैवं स्थिते नास्य सम्यक् संपद्यते परोपकारकरणलक्षणा समीहितसिद्धिः, ततोऽयमनया सततं प्राणिनामपात्रतया गाढमुद्वेजितः, भवत्येव हि गुरूणामपि निष्फलतया कुपात्रगोचरो महाप्रयासः चित्तखेदहेतुः, अयं तु राजदारको | भव्यपुरुष इति पात्रभूतोऽस्य प्रतिभासते, भव्यपुरुषः सन्नपि यदि दुर्मतिः स्यात् ततो न पात्रतां लभेत, अयं तु राजदारको यतः सुमतिरतः पात्रभूत एवेतिकृत्वाऽमुष्य सदागमस्यात्यन्तवल्लभः, अन्यच्चायं सदागमो मन्यते-यतोऽस्य दारकस्यैवंरूपतया जनकत्वादेव सुन्दरतरः कर्मपरिणामः जननीत्वादेव चानुकूला कालपरिणतिः ततोऽयं विमुक्तबालभावः सुन्दरतया निजखभावस्य प्रत्यासन्नतया | कल्याणपारम्पर्य्यस्य प्रमोदहेतुतयैवंविधपुरुषाणां मदर्शनमस्यामुपलभ्य नियमेनास्य भविष्यति मनस्येवंविधो वितर्क:-यथा सुन्दरेयं | मनुजगतिर्नगरी यस्यामेष सदागमः परमपुरुषः प्रतिवसति, ममाप्यस्ति प्रायेण योग्यता काचित्तथाविधा यया तेन सह मीलकः संपन्नः, | ततोऽमुं परमपुरुषं विनयेनाऽऽराध्यास्य सम्बन्धि ज्ञानमभ्यस्यामि, ततोऽनुकूलत्वाजननीजनकयोस्ताभ्यां समर्पितो भविष्यति ममैष | शिष्यः, ततोऽहमस्य संक्रामितनिजज्ञानः कृतकृत्यो भविष्यामीति बुद्ध्याऽयं सदागमोऽस्य सुमतेर्भव्यपुरुषस्य जन्मना सफलमात्मानमवगच्छतीति, अत एव संजातपरितोषतया जनसमक्षं राजदारकगुणानेष वर्णयति, अगृहीतसङ्केतयोक्तम्-प्रियसखि!, किं पुनरस्य भग-18
सदागमवतः सदागमस्य माहात्म्यं ? यदेते पापिष्ठसत्त्वा नावबुध्यन्ते, अनवबुध्यमानाश्च नास्य वचने वर्तन्ते इति, प्रज्ञाविशालयोक्तम्-वयस्ये!,
महिमा समाकर्णय-य एव सर्वत्रानिवारितशक्तिप्रसरः कर्मपरिणामो महाराजो यथेष्टचेष्टया संसारनाटकमावर्त्तयमानः सततमीश्वरान् दरिद्र- ॥११६॥
--
JainEducation
a l
For Private
Personel Use Only