________________
उपमितौ च. ४-प्र.
॥३६॥
पेयं तवेत्यहो । मजानानः, कुरुते जीव २३० ॥ रागद्वेषादिजय गजने ॥ २३६
| "परित्यज्य धनं गेहं, बन्धुवर्ग च दुःखितः । अटाट्यते विदेशेषु, तीर्थयात्राभिलाषुकः ॥ २३३ ॥ पितृतर्पणकार्येण, देवाराधनकाम्यया । | चित्तविक्षे
"निपातयति भूतानि, विधत्ते च धनव्ययम् ।। २३४ ।। मांसैमद्यैर्धनैः खाद्यैर्भक्तिनिर्भरमानसः । ततायोगोलकाकार, ततस्तर्पयते जनम् पतृष्णा| "I॥ २३५ ॥ हास्यं विवेकिलोकस्य, धर्मबुद्ध्या विनाटितः । इत्येवमादिकं धर्म, करोत्येष पृथग्जने ॥ २३६ ॥ न लक्षयति शून्यात्मा, विपर्यास|"भूतमर्द सुदारुणम् । नात्मनो दुःखसवातं, हास्यं नापि धनव्ययम् ॥ २३७ ॥ रागद्वेषादिजातस्य, स्वपापस्य विशुद्धये । एवं च घटते 18 महिमा
"लोकस्तत्त्वमार्गादहिष्कतः ॥ २३८ ॥ धर्मोपायमजानानः, कुरुते जीवमर्दनम् । प्रामोति करभं नैव, रासभं दामयत्ययम् ॥२३९॥ | "तिला भस्मीकृता वह्नौ, दग्धं पेयं तवेत्यहो । धनमुद्दालितं धूतैर्जनस्तु हृदि भावितः ॥ २४०॥ न च सन्मार्गवक्तारः, पूत्कुर्वन्तोऽप्यने| "कधा। लोकेनानेन गण्यन्ते, प्रोच्यन्ते च विमूढकाः॥२४१॥ तदिदं भद्र! निःशेषं, मिथ्यादर्शनसंज्ञिना । अमुना संस्कृतस्यास्य, मण्डपस्य "विजम्भितम् ॥ २४२ ॥ यत्पुननियमाणोऽपि, लोकोऽयं नैव मुञ्चति । भद्र ! कामार्थलाम्पट्यं, नानाकारैर्विडम्बनैः ॥ २४३ ॥ कथम् ? "-अप्सरोऽर्थ करोत्येष, नदीकुण्डप्रवेशनम् । पत्युः सङ्गमनार्थ च, दहत्यात्मानमग्निना ॥ २४४॥ स्वार्थ भूतिकामेन, पुत्रस्वजनका"म्यया । अग्निहोत्राणि यागांश्च, कुरुतेऽन्यच्च तादृशम् ॥ २४५॥ दानं ददाति चाशास्ते, भूयादेतन्मृतस्य मे । आशास्ते केशनिर्मुक्तं, न “फलं मोक्षलक्षणम् ॥ २४६॥ यत्किञ्चित्कुरुते कर्म, तन्निदानेन दूषितम् । अर्थकामप्रदं मेऽदः, परलोके भविष्यति ॥ २४७ ॥ तदस्य | "सकलस्येयं, मिथ्यादर्शनसंस्कृता । वृत्तान्तस्येह तृष्णाख्या, वेदिका भद्र ! कारणम् ॥ २४८॥ यत्पुनर्भद्र! लोकोऽयं, दिब्यूढ इव मा"नवः । शिवं गन्तुमनास्तूर्ण, विपरीतः पलायते ॥ २४९ ॥ कथम् ?-देवं विगर्हते मूढः, सर्वज्ञं सर्वदर्शिनम् । वेदाः प्रमाणमित्येवं, "भाषते निष्प्रमाणकम् ॥ २५० ॥ धर्म च दूषयत्येष, जडोऽहिंसादिलक्षणम् । प्रख्यापयति यत्नेन, यागं पशुनिबर्हणम् ॥ २५१ ॥ जीवा
SSSSSS
मनार्थ च, दहत्यात्मानमाशास्त, भूयादेतन्मृतस्य भविष्यति ॥ २४७ ॥ तदसा ।
Jain Education
For Private Personal use only
K
inelibrary.org