SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ उपमिती च. ४-प्र. चित्तविक्षेपतृष्णाविपर्यासमहिमा ॥३६४॥ "दितत्त्वं मोहेनापहतेऽलीकपण्डितः । संस्थापयति शून्यं वा, पञ्चभूतात्मकादि वा ॥ २५२ ॥ ज्ञानादिनिर्मलं पात्रं, निन्दत्येष जडा- "त्मकः । सर्वारम्भप्रवृत्तेभ्यो, दानमुच्चैः प्रयच्छति ॥२५३॥ तपः क्षमा निरीहत्वममून दोषांश्च मन्यते । शाठ्यमुक्तौ(युक्तः)पिशाचत्वं, खि- “गत्वं मनुते गुणान् ।। २५४ ॥ शुभ्रं ज्ञानादिकं मार्ग, मन्यते धूर्तकल्पितम् । कौलमार्गादिकं मूढो, मनुते शिवकारणम् ।। २५५ ॥ “कलयत्यतुलं धर्म, विशेषेण गृहाश्रमम् । निःशेषद्वन्द्वविच्छेदां, गर्हते यतिरूपताम् ।। २५६ ॥ तदनेनात्र रूपेण, मिथ्यादर्शनसंस्कृतम् । "लोके भो! विलसत्येतद्विपर्यासाख्यविष्टरम् ।। २५७ ॥ अन्यच्चास्यैव सामर्थ्याल्लोका ध्वान्तवशंगताः । यदन्यदपि कुर्वन्ति, भद्र! तत्ते | "निवेदये ।। २५८ ॥ जराजीर्णकपोला ये, हास्यप्रायाश्च योषिताम् । वलीपलितखालित्यपिप्लुव्यङ्गादिदूषिताः ॥ २५९ ॥ तेऽपि वपन्ते "जरसा, विकाररसनिर्भराः । कथयन्त्यात्मनो जन्म, गाढमित्वरकालिकम् ॥२६०॥ अनेकद्रव्ययोगैश्च, काष्र्ण्यसम्पत्तये किल । तमसेव | "सहार्दैन, रञ्जयन्ति शिरोरुहान् ॥ २६१ ।। जनयन्ति मृजां देहे, नानास्नेहैर्मुहुर्मुहुः । तथा कपोलशैथिल्यं, यत्नतश्छादयन्ति ते ॥२६२॥ "भ्रमन्ति विकटं मूढास्तरुणा इव लीलया । वयःस्तम्भनिमित्तं च, भक्षयन्ति रसायनम् ॥ २६३ ॥ स्वच्छायां दर्पणे बिम्ब, निरीक्षन्ते "जलेषु च । क्लिश्यन्ते राढया नित्यं, देहमण्डनतत्पराः ॥ २६४ ।। आहूतास्तात तातेति, ललनाभिस्तथापि ते। पितामहसमाः सन्तः, ४"कामयन्ते विमूढकाः ॥ २६५ ॥ सर्वस्य प्रेरणाकाराः, सन्तोऽपि नितरां पुनः । कुर्वन्तो हास्यबिब्बोकान् , गाढं गच्छन्ति हास्यताम् ४ | "|| २६६ ॥ जराजीर्णशरीराणां, येषामेषा विडम्बना । ते भद्र ! सति तारुण्ये, कीदृशाः सन्तु जन्तवः ? ॥ २६७ ॥ श्लेष्मानक्लेदजा"म्बालपूरिते ते कलेवरे । आसक्तचित्ताः खिद्यन्ते, यावजीवं वराककाः ॥ २६८ ॥ अनन्तभवकोटीभिर्लब्धं मानुष्यकं भवम् । वृथा "कुर्वन्ति निहींका, धर्मसाधनवर्जिताः ॥ २६९ ॥ आयतिं न निरीक्षन्ते, देहतत्त्वं न जानते । आहारनिद्राकामातस्तिष्ठन्ति पशुसन्निभाः ॐ ॥३६४ Jain Education For Private Personel Use Only linelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy