________________
उपमिती च. ४-प्र.
चित्तविक्षेपतृष्णाविपर्यासमहिमा
॥३६४॥
"दितत्त्वं मोहेनापहतेऽलीकपण्डितः । संस्थापयति शून्यं वा, पञ्चभूतात्मकादि वा ॥ २५२ ॥ ज्ञानादिनिर्मलं पात्रं, निन्दत्येष जडा- "त्मकः । सर्वारम्भप्रवृत्तेभ्यो, दानमुच्चैः प्रयच्छति ॥२५३॥ तपः क्षमा निरीहत्वममून दोषांश्च मन्यते । शाठ्यमुक्तौ(युक्तः)पिशाचत्वं, खि- “गत्वं मनुते गुणान् ।। २५४ ॥ शुभ्रं ज्ञानादिकं मार्ग, मन्यते धूर्तकल्पितम् । कौलमार्गादिकं मूढो, मनुते शिवकारणम् ।। २५५ ॥ “कलयत्यतुलं धर्म, विशेषेण गृहाश्रमम् । निःशेषद्वन्द्वविच्छेदां, गर्हते यतिरूपताम् ।। २५६ ॥ तदनेनात्र रूपेण, मिथ्यादर्शनसंस्कृतम् । "लोके भो! विलसत्येतद्विपर्यासाख्यविष्टरम् ।। २५७ ॥ अन्यच्चास्यैव सामर्थ्याल्लोका ध्वान्तवशंगताः । यदन्यदपि कुर्वन्ति, भद्र! तत्ते | "निवेदये ।। २५८ ॥ जराजीर्णकपोला ये, हास्यप्रायाश्च योषिताम् । वलीपलितखालित्यपिप्लुव्यङ्गादिदूषिताः ॥ २५९ ॥ तेऽपि वपन्ते
"जरसा, विकाररसनिर्भराः । कथयन्त्यात्मनो जन्म, गाढमित्वरकालिकम् ॥२६०॥ अनेकद्रव्ययोगैश्च, काष्र्ण्यसम्पत्तये किल । तमसेव | "सहार्दैन, रञ्जयन्ति शिरोरुहान् ॥ २६१ ।। जनयन्ति मृजां देहे, नानास्नेहैर्मुहुर्मुहुः । तथा कपोलशैथिल्यं, यत्नतश्छादयन्ति ते ॥२६२॥ "भ्रमन्ति विकटं मूढास्तरुणा इव लीलया । वयःस्तम्भनिमित्तं च, भक्षयन्ति रसायनम् ॥ २६३ ॥ स्वच्छायां दर्पणे बिम्ब, निरीक्षन्ते
"जलेषु च । क्लिश्यन्ते राढया नित्यं, देहमण्डनतत्पराः ॥ २६४ ।। आहूतास्तात तातेति, ललनाभिस्तथापि ते। पितामहसमाः सन्तः, ४"कामयन्ते विमूढकाः ॥ २६५ ॥ सर्वस्य प्रेरणाकाराः, सन्तोऽपि नितरां पुनः । कुर्वन्तो हास्यबिब्बोकान् , गाढं गच्छन्ति हास्यताम् ४ | "|| २६६ ॥ जराजीर्णशरीराणां, येषामेषा विडम्बना । ते भद्र ! सति तारुण्ये, कीदृशाः सन्तु जन्तवः ? ॥ २६७ ॥ श्लेष्मानक्लेदजा"म्बालपूरिते ते कलेवरे । आसक्तचित्ताः खिद्यन्ते, यावजीवं वराककाः ॥ २६८ ॥ अनन्तभवकोटीभिर्लब्धं मानुष्यकं भवम् । वृथा "कुर्वन्ति निहींका, धर्मसाधनवर्जिताः ॥ २६९ ॥ आयतिं न निरीक्षन्ते, देहतत्त्वं न जानते । आहारनिद्राकामातस्तिष्ठन्ति पशुसन्निभाः
ॐ
॥३६४
Jain Education
For Private
Personel Use Only
linelibrary.org