________________
उपमितौ तृ. ३- प्र.
॥ १९७ ॥
Jain Education
| विचिन्त्य गतो मनीषी मध्यमबुद्धिसमीपं निवेदितं तस्मै निजाकूतम्, इतश्च कर्मविलासेन तस्यापि जननी सामान्यरूपा तत्फलविपाकसंपत्तये तथैव प्रोत्साहिता, सा ह्यकुशलमालाशुभसुन्दर्योः साधारणवीर्या विचित्रफलदायिनी स्वरूपतो वर्त्तते, ततस्तथाऽधिष्ठितमूर्त्तेर्मध्यमबुद्धेरपि प्रवृत्ता तत्र गमनेच्छा, बालस्तु भवताऽप्यवश्यं गन्तव्यमिति वदता बलामोटिकया प्रवर्त्तितो मध्यमबुद्धिना, गतास्त्रयोऽपि निजविलसितोद्याने—अथ नानाविधैस्तत्र, विलसन्तः कुतूहलैः । प्रमोदशेखरं नाम, प्राप्तास्ते जिनमन्दिरम् ॥ १ ॥ तच्च मेरुवदुत्तुङ्गं, विशालं साधुचित्तवत् । देवलोकाधिकं मन्ये, सौन्दर्यैौदार्ययोगतः || २ || युगादिनाथबिम्बेन, श्रीमता तदधिष्ठितम् । समन्ताद् दूरप्रो(गो) तुङ्गप्राकारपरिवेष्टितम् || ३ || पुरतो लोकनाथस्य, स्तोत्राणि पठतो मुदा । तत्र श्रावकलोकस्य, ध्वनिमाकर्ण्य पेशलम् ॥ ४ ॥ किमेतदिति संचिन्त्य, कौतुकाक्षिप्तमानसाः । प्रविष्टा जैनसदने, ते त्रयोऽपि कुमारकाः || ५ || युग्मम् । अथ दक्षिणमूर्त्तिस्थो, देवाजिरविभूषणः । विनीतसाधुलोकस्य, मध्यवर्ती तपोधनः || ६ || जिनेन्द्रगदितं धर्ममकलङ्कं सनातनम् । संसारसागरोत्तारमाचक्षाणः सुदेहिनाम् ॥७॥ प्रविशद्भिर्महाभागश्चन्द्रवत्तारकैर्वृतः । प्रबोधन रतिर्धीरः, स सूरिस्तैर्विलोकितः ||८|| त्रिभिर्विशेषकं । भाविभद्रतया जैनं, बिम्बं नत्वा मनीषिणा । सूरेः शेषमुनीनां च विहितं पादवन्दनम् ॥ ९ ॥ ततस्तदनुरोधेन, मनाक् संशुद्धबुद्धिना । देवसाधुनमस्कारः, कृतो मध्यमबुद्धिना ॥ १० ॥ पापमातृवयस्याभ्यामधिष्ठितशरीरकः । बालोऽकल्याणभाङ् नैव, कस्यचित्प्रणतिं गतः ॥ ११ ॥ किंतु ग्रामेयकाकारं, बिभ्राणः स्तब्धमानसः । मनीषिमध्यमासन्ने, सोऽपि गत्वा व्यवस्थितः ॥ १२ ॥ अथ संभाषितास्तेऽपि, धर्मलाभपुरःसरम् । गुरुणा कलवाक्येन, निषण्णास्तत्र भूतले ॥ १३ ॥ इतश्च सूरिवृत्तान्तः, कथचिल्लोकवार्त्तया । मन्त्रिणा जिनभक्तेन, श्रुतस्तेन सुबुद्धिना ॥ १४ ॥ ततः प्रोत्साहितस्तेन, स राजा शत्रुमर्दनः । वन्दनार्थं मुनीन्द्रस्य, ब्रजाम इति भाषिणा ||१५|| विधूतपापमात्मानं, वन्दनेन महात्म
tational
For Private & Personal Use Only
मनीष्यादित्रययनिर्गमः
सहबुद्धिना राज्ञो निर्गमः
॥ १९७ ॥
w.jainelibrary.org