________________
उपमिती तृ. ३-प्र.
॥१९६॥
कर्मविलासस्य मनीविपक्षपातः
"सन्तोषामृतस्य तीर्थ सर्वविद्यावताराणां कुलभवनमाचाराणां नाभिः प्रज्ञा(प्राज्ञ)चक्रस्य वडवानलो लोभार्णवस्य महामत्रः क्रोधभुजङ्गस्य “दिवसकरो महामोहान्धकारस्य निकषोपलः शास्त्ररत्ना(सुवर्णा)नां दावानलो रागपल्लवदहने अर्गलाबन्धो नरकद्वाराणां देशकः सत्पथानां निधिः | "सातिशयज्ञानमणीनामायतनं समस्तगुणानां समवमृतस्तत्र पुरे प्रबोधनरतिर्नामाचार्यः," इतश्च स्पर्शनप्रतिकूलचारिणमुपलभ्य मनीषिणं प्रादुरभूत्कर्मविलासस्य तस्योपरि खरतरः पक्षपातः, ततोऽसौ शुभसुन्दरी प्रत्याह-प्रिये! लक्षयत्येव तावदिदं भवती, यथाऽनादिरूढा प्रकृतिरियं मम वर्त्तते, यदुत-योऽस्य स्पर्शनस्यानुकूलस्तस्य मया प्रतिकूलेन भाव्यं प्रतिकूलस्य पुनरनुकूलतया वर्तितव्यं, मम च प्रति|कूलमाचरतः सर्वत्राकुशलमालोपकरणं अनुकूलं विदधतः पुनर्भवती ममोपकरणं वर्त्तते, तदेवं स्थिते स्पर्शनानुकूलचारिणो बालस्य दशितो मयाऽकुशलमालाव्यापारणद्वारेण कश्चिदात्मनः प्रतिकूलताफलविशेषः, अस्य तु मनीषिणः स्पर्शनप्रतिकूलवर्त्तिनो न मयाऽद्यापि निजानुकूलताफलविशेषो दर्शितो, यद्यपि यदिदमस्य स्पर्शने निरभिष्वङ्गतया मृदुशयनसुरतादीन्यनुभवतः संपद्यते सुखं यश्चायं समुल्लसितो लोकमध्ये यशःपटहो न च संपन्नः क्वचिदपायगन्धोऽपि विचरतस्तस्य अस्य समस्तस्य व्यतिकरस्याहमेव भवत्यैवोपकरणभूतया कारणं, तथापि मयि सप्रसादे नैतावन्मात्रमेवास्य फलमुचितम् , इति प्रिये! विशिष्टतरफलसंपादनार्थमस्य मनीषिणो यत्नं कुरुष्वेति, शुभसुन्दर्युवाच
-साध्वार्यपुत्र! साधु सुन्दरमभिहितं देवेन, स्थितं ममापीदं हृदये, योग्य एव मनीषी देवप्रसादानां, तदेषाऽनुतिष्ठामि यदाज्ञापितं देवेनेत्यभिधाय व्यापारिता शुभसुन्दर्या योगशक्तिः, विहितमन्तर्धानं, प्रविष्टा [गता] मनीषिशरीरे, प्रादुर्भूतोऽस्य प्रमोदः, सिक्तममृतसेकेDiनाम्बा(त्म)शरीरं, प्रवृत्ता निजविलसितोद्यानगमनेच्छा, प्रस्थितस्तदभिमुखं, चिन्तितमनेन कथमेकाकी गच्छामि, बहुश्च कालो गृहप्रविष्टस्य | तिष्ठतो मध्यमबुद्धेरतीतो, विस्मृतोऽधुना लोकस्य बालवृत्तान्तो, व्यपगतं तस्य लज्जाकारणम् , अतस्तमपि निजविलसितोद्याने नयामीति
P॥१९६॥
For Private
Jan Education
ainelibrary.org
Personal Use Only