SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-अ. C दशापराधप्रभविष्णुता भवति बहिरङ्गनगरेषु नेतरेषां, ते हि केवलं सुन्दरासुन्दरप्रयोजनानि जनानां प्रच्छन्नरूपा एव सन्तः स्ववीर्येण | निर्वर्त्तयन्ति, तथाहि-कर्मविलासप्रतिकूलताजनितोऽयं बालस्य परमार्थतः सर्वोऽप्यनर्थः संपन्न इति, ततो मयाऽभिहितं-अपगतोऽधुना मे सन्देहः, अग्रतः कथय, विदुरेणाभिहितम्-ततः कृच्छ्रेणातिकान्ते याममात्रे रजन्याः प्राप्तः स्वसदनं बालः, इतश्चाकर्णितः प्र मध्यबुद्धेभात एव तदीयवृत्तान्तो मध्यमबुद्धिना, ततो बालस्नेहलेशस्यानुवर्त्तमानतया संजातो मनाग विषादः, चिन्तितमनेन-हा किमीदृशं संपन्नं विचारः बालस्येति ?, पुनःपर्यालोचयतः प्रादुर्भूतोऽस्य मनसि प्रमोदः, चिन्तितमनेन–पश्यताहो मनीषिवचनकरणाकरणयोरिह लोक एवान्तरम् , | तथाहि-तदुपदेशवर्तिनो मेऽधुना न संपन्नः क्लेशः नोदीर्णमयशः, पूर्व पुनर्विपरीतचारिणो द्वयमप्यासीत् , बालस्य पुनरेकान्ततो मनी-|| | षिवचनविपरीताचरणनिरतस्य यत्संपद्यते दुःखसंघातो विजृम्भते जगत्ययशःपटहः संजायते मरणं तत्र किमाश्चर्य ?, तदस्ति ममापि काद चिद्धन्यता यया मनीषिवचने बहुमानः संपन्न इति । तथाहि । नैवाभव्यो भवत्यत्र, सतां वचनकारकः । पक्तिः काङ्कटुके नैव, जाता यत्नशतैरपि ॥ १॥ एवं भावयतश्चित्ते, बालस्नेहं विमुञ्चतः। प्रमोदपूर्णचित्तस्य, लवितं तस्य तद्दिनम् ॥ २॥ ततः समागते बाले, लोकाचारानुवर्त्तनम् । कुर्वता विहितं तेन, तस्य संभाषणं किल ।। ३ ॥ पृष्टश्चाशेषवृत्तान्तं, विषादगतबुद्धिना । तेनापि कथिता तस्मै, प्रबोधनसबालेनात्मविडम्बना ॥४॥न शिक्षणस्य योग्योऽयं, मत्वा मध्यमबुद्धिना । ततस्तदनुरोधेन, कृतेषत्परिदेवना ॥ ५ ॥ ततश्चूर्णितसर्वाङ्गो, रिसमादुःखविह्वलमानसः । तथा राजभयादुप्राद्, बालस्तत्रैव संश्रितः ॥ ६॥ प्रच्छन्नरूपः सततं, न निर्गच्छति कुत्रचित् । एवं च तिष्ठतोः गमः कालस्तयोर्भूयान् विलक्तिः ॥७॥अथान्यदा निजविलसिताभिधाने जीर्णोद्याने गन्धहस्तीव वरकलभवृन्देन “परिकरितः सातिशयगुणवता Sneen "निजशिष्यवर्गेण प्रवाहः करुणारसस्य संतरणसेतुः संसारसिन्धोः परशुस्तृष्णालतागहनस्य अशनिर्मानपर्वतोहलने मूलमुपशमतरोः सागरः Jan Education For Private Personal use only w.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy