SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ उपमिती "सर्वेण स्वविकल्पजल्पाचरणानां सार्थकत्वं यत्नतः परिचिन्तनीयम् , तद्वेदिनां च पुरतः कीर्तनीयम् , ते हि निरर्थकेष्वप्यात्मविकल्पजल्प-10 पीठबन्धः 18|"व्यापारेषु सार्थकत्वबुद्धिं कुर्वन्तमनुकम्पया वारयेयुरिति” । अतो मयाऽपि स्वप्रवृत्तेः सार्थकत्वमावेदयतेमामुपमितिभवप्रपञ्चाभिधानां कथा मारब्धुकामेन कथानकं दृष्टान्तद्वारेण 'निवेदितं, तदेतद्यद्यवधारितं भो भव्यास्ततो मदनुरोधेन विहाय विक्षेपान्तरं अस्य दार्टान्तिकमर्थ॥२८॥ संसृतः नमाकर्णयत-तत्र यत्तावद् 'अदृष्टमूलपर्यन्तं नाम नगरमनेकजनाकुलं सदास्थायुकमाख्यातं सोऽयमनादिनिधनोऽविच्छिन्नरूपोऽनन्तजन्तु गरकल्पना वातपूरितः संसारो द्रष्टव्यः, तथाहि-"युज्यतेऽस्य नगरस्य नगरता कल्पयितुं, यतोऽत्र धवलगृहायन्ते देवलोकादिस्थानानि, हट्टमार्गा-" "यन्ते परापरजन्मपद्धतयः, विविधपण्यायन्ते नानाकारसुखदुःखानि, तदनुरूपमूल्यायन्ते बहुविधपुण्यापुण्यानि, विचित्रचित्रोज्ज्वलदेव-" | "कुलायन्ते सुगतकणभक्षाक्षपादकपिलादिप्रणीतकुमतानि पौर्वापर्यपर्यालोचनविकल मुग्धजनचित्ताक्षेपकारितया, सहर्षप्रबलकलकलोपेतदुर्दा-" "न्तबालकलापायन्ते क्रोधादयः कषायाः सकलविवेकिमहालोकचित्तोद्वेगहेतुतया, तुङ्गप्राकारायन्ते महामोहोऽलचयतया वेष्टकतया च,"| “महापरिखायते रागद्वेषात्मिका तृष्णा विषयजलदुष्पूरतयाऽतिगम्भीरतया च, विस्तीर्णमहासरायन्ते शब्दादयो विषयाः प्रबलजलकल्लो" "लाकुलतया विपर्यस्तजनशकुनाधारतया च, गम्भीरान्धकूपायन्ते प्रियविप्रयोगानिष्टसंयोगस्वजनमरणधनहरणादयो भावाः त्रासहेतुतया" "अदृष्टमूलतया च, विशालारामकाननायन्ते जन्तुदेहाः हृषीकमनश्चञ्चरीकनिलयनकारणतया स्वकर्मविविधविटपिकुसुमफलभरपूरिततया" स्वस्य द्रम"चेति”। यस्तु तत्र नगरे 'निष्पुण्यको नाम द्रमकः कथितः' सोऽत्र संसारनगरे सर्वज्ञशासनप्राप्तेः पूर्व पुण्यरहिततया यथार्थाभिधानो मदी- कोपमा यजीवो द्रष्टव्यः, यथाऽसौ द्रमको महोदरः तथाऽयमपि जीवो विषयकदशनदुष्पूरत्वान्महोदरः, यथाऽसौ द्रमकः प्रलीनबन्धुवर्गस्तथाऽय ॥२८॥ १ सूचितं. २ सूचितं प्र. ३ पक्षे जडानां कल्लोलाः. CREASEX Jain Educati o nal For Private & Personel Use Only www.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy