________________
उपमितौ पीठबन्धः
रोचते चित्ते, प्रयुक्तं गुणकारकम् । अक्लेशतो विशेषेण, ते सुसाध्याः प्रकीर्तिताः ॥ २३ ॥ ये नादितः प्रपद्यन्ते, बलायेषां विगाल्यते । कालक्षेपेण ते ज्ञेयाः, कृच्छ्रसाध्यास्त्वयाऽनुगाः ॥ २४ ॥ येभ्यो न रोचतेऽत्यर्थ, न कामति नियोजितम् । द्वेष्टारो दायकेऽप्यस्य, ते त्वसाध्या नराधमाः ॥ २५ ॥ तदेतद्राजराजेन, मम यत्सम्प्रदायितम् । तेन ते कृच्छ्रसाध्यत्वं, लक्षणेन विभाव्यते ॥ २६ ॥ अन्यच्च ये प्रपद्यन्ते, भावतोऽमुं नरेश्वरम् । यावज्जीवं विशेषेण, नाथं निःशङ्कमानसाः ॥ २७ ।। अचिन्त्यवीर्यसंपूर्णा, निःशेषगदबैर्हिणी । तेषामेव गुणं धत्ते, मदीया भेषजक्रिया ॥ २८ ॥ युग्मम् । अतस्त्वं प्रतिपद्यस्व, नाथत्वेन नृपोत्तमम् । भावसार महात्मानो, भक्तिमाह्या यतः स्मृताः ॥ २९ ॥ अनन्तास्तात! रोगार्ता, भक्तितोऽमुं नृपोत्तमम् । प्रपद्य स्वाभिभावेन, हृष्टा जाताः कृतर्कियाः ॥ ३० ॥ बलिनस्तावका रोगा, अपथ्ये लम्पटं मनः । महायत्नं विना नात्र, लेक्ष्यते गदसंक्षयः ॥ ३१ ॥ तद्वत्स! प्रैयतो भूत्वा, कृत्वा खं निश्चलं मनः । स्थित्वा निराकुलोऽत्रैव, वितते राजमन्दिरे ॥ ३२ ॥ आदाय कन्यकाहस्तात्प्रयुखानः क्षणे क्षणे । भेषजत्रयमेतत्त्वं, कुरुष्वारोग्यमात्मनः ॥ ३३ ॥ युग्मम् । ततस्तथेति भावेन, गृहीतं तेन तद्वचः । तेनापि तया तस्य, विहिता परिचारिका ॥ ३४ ॥ ततः कृत्वैकदेशेन, भिक्षापात्रमनारतम् । तदेवं पालयन् कालं, कियन्तमपि संस्थितः ॥ ३५ ॥ ददाति तद्दया तस्मै, त्रितयं तदहर्निशम् । कदन्ने मूञ्छितस्यास्य, केवलं तत्र नादरः ॥ ३६ ॥ प्रायेण बहु भुङ्क्तेऽसौ, तन्मोहेन कुभोजनम् । यत्पुनस्तद्दयादत्तं, तद् बजत्युपदंशताम् ॥ ३७ ॥ अञ्जनं च तया प्रोक्तो, निधत्ते नेत्रयोः कचित् । तच्च तीर्थोदकं पातुं, तद्वचसः प्रवर्त्तते ॥ ३८ ॥ महाकल्याणकं दत्तं, संभ्रमेण तया
सत्रयीयोगाद्गुणाअपथ्यसे| वनाद्दो
पाश्च ३३३-३३९
१ त्वया नराः प्र. २ संप्रदायतयोक्तं. ३ बहिणं. ४ विहितौषधक्रियाः. ५ लक्षते पा. ६ आदरवान्. ७ सेवाकारिणी. ८ पात्रम्. ९ यत्तु तड्यया प्र. |१०व्यानताम्. ११ तद्वचस्तत् प्र.
Jain Educati
o
nal
For Private
Personel Use Only