________________
उपमितौ पीठबन्धः ॥१८॥
सत्रय्यधिकारीतर
निर्देश:
३१२-३३२
OSLUSSESSHOSSOSAS
मरिष्ये ननु मुक्तेऽस्मिन् , मूर्च्छयाऽऽकुलचेतनः ॥ ६॥ अयं वक्ति हितत्वेन, शक्तोऽस्म्यस्य न मोचने । अहो व्यसनमापन्नं, ममेदमतिदुस्तरम् ॥ ७ ॥ एवमाकुलचित्तस्य, यन्नाथैहु भाषितम् । तन्मे भृतघटस्येव, लुठित्वा पार्श्वतो गतम् ॥ ८॥ नाधुना त्याजयोमीति, भवद्भिर्जातमानसैः । इदानीं पुनरादिष्टे, मनाग जातो निराकुलः ॥ ९॥ तद् बेत साम्प्रतं नाथा:!, कर्त्तव्यं पापकर्मणा । यन्मयेश|चित्तेन, येनाहमवधारये ॥१०॥ तदाकर्ण्य दयाऽऽन्येन, यदुक्तं प्राक समासतः । सविस्तरतरं तस्मै, तत्पुनः प्रतिपादितम् ॥ ११ ॥ | ततोऽजनजलानाना, नरेन्द्रस्य विशेषतः । प्रायोज्ञातगुणं ज्ञात्वा, तं प्रतीदमभाषत ।। १२॥ अहं तात! नरेन्द्रेण, प्रागादिष्टो यथा त्वया । योग्येभ्य एव दातव्यं, मदीयं भेषजत्रयम् ॥ १३ ॥ अयोग्यदत्तं नैवैतदुपकारं प्रकल्पयेत् । प्रत्युतानर्थसंतानं, विदधाति विशेषतः ॥ १४ ॥ मया पृष्टं तदा नाथ!, कथं ज्ञास्यामि तानहम् । ततः प्रत्युक्तवान् राजा, तेषामाख्यामि लक्षणम् ॥ १५॥-ये तावदस्य नाद्यापि, रोगिणो योग्यतां गताः । स्वकर्मविवरस्तेषां, न गृहेऽत्र प्रवेशकः ॥ १६॥ सोऽप्यादिष्टो मया पूर्व, ये योग्या भेषजत्रये । प्रवेशनीयास्ते नान्ये, भवनेऽत्र त्वया नराः ॥ १७ ॥ प्रविष्टा अपि ये दृष्ट्वा, मोदन्ते नैव मद्गृहम् । येषां न मामिका दृष्टिविशेषेण निरीक्षिका ॥ १८ ॥ ते ह्यन्यद्वारपालेन, स्युः कथञ्चित्प्रवेशिताः । त्वयाऽपि लिङ्गतो ज्ञात्वा, वर्जनीयाः प्रयत्नतः ॥ १९॥ ये मन्मन्दिरमालोक्य, जायन्ते हष्टचेतनाः । रोगिणो भाविभद्रत्वानिरीक्षेऽहं विशेषतः ॥ २०॥ स्वकर्मविवरानीता, ये मया च विलोकिताः । ते ज्ञेयाखितयस्यास्य, पात्रभूतास्त्वया नराः ॥ २१॥ तेषां तु निकर्षस्थानमिदमेवौषधत्रयम् । प्रयुज्यमानं स्वगुणैः संग्रहेतेरकारकम् ॥ २२ ॥ येभ्योऽदो
१दुःखम्. २ वृत्तघटस्येव. प्र. ३ मीदं प्र. ४ ज्ञातो प्र. ५ यूयं. प्र. ६ तया. रोगाणां. ८ घात. ९ सद्गुणानां संग्रहे दोषाणां नाशे. १. भेषजत्रयम्.
3
॥१८॥
Jain Educa
For Private & Personal Use Only
Mainelibrary.org