SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः ॥२०॥ गाद्गुणाअपथ्यसेवनाद्दो पाश्च ३४०-३६२ |बहु । भुक्त्वाऽल्पं हेलया शेषं, कर्परे निदधाति सः ।। ३९ ॥ तत्सांनिध्यगुणात्तच्च, तस्यान्नं संप्रवर्द्धते । अदतोऽहर्निशं तस्मान्निष्ठां नैव | प्रपद्यते ॥ ४०॥ ततो गाढतरं तुष्टो, वृद्धिं दृष्ट्वा स्वभोजने । न चासौ तद्विजानीते, यन्माहात्म्येन वर्द्धते ॥ ४१ ॥ केवलं तत्र गृद्धात्मा, त्रितये शिथिलादरः । जानन्नपि न जानाति, कालं नयति मोहितः॥ ४२ ॥ अहर्निशमपथ्यं तद्भुञ्जानः कुक्षिमानतः । त्रितयेऽनादरा स्वादी, न रोगोच्छेदभाजनम् ॥ ४३ ॥ तावन्मात्रेण भुक्तेन, किन्तु तस्य गुणो महान् । कुतस्त्रयेण ते रोगा, आनीता तेर्ने याप्यताम् ४॥४४॥ तथाप्यात्मज्ञताऽभावादुल्वणत्वादपथ्यतः । क्वचिद्विकारमात्मीयं दशर्यन्ति शरीरके ॥ ४५ ॥ कचिच्छूलं कचिद्दाहः, कचि न्मूी कचिज्ज्वरः । कचिच्छर्दिः कचिजाड्यं, कचिद् हृत्पार्श्ववेदना ॥ ४६॥ कचिदुन्मादसन्तापः, पथ्ये कचिदरोचकः । तै रोगैर्वि| क्रियापन्नैः, शरीरस्य प्रजायते ॥ ४७ ॥ युग्मम् । कदाचित्तद्दया दृष्ट्वा, तं विकारैरुपद्रुतम् । आक्रन्दन्तं कृपोपेता, संचिन्त्येत्थमभाषत ।। ४८॥-कथितं तात! तातेन, यदन्नं तव वल्लभम् । एतन्निमित्तकाः सर्वे, रोगास्तवशरीरके ॥ ४९ । तथापि दृष्टवृत्तान्ता, मा भूदाकुलता तव । तद्भक्षयन्तं दृष्ट्वाऽपि, भवन्तं नैव वारये ॥ ५० ॥ परमस्वास्थ्यहेतौ ते, शैथिल्यं भेषजत्रये । एतत्तु रोचते तुभ्यं, सर्वसन्तापकारणम् ।। ५१ ॥ अधुना क्रन्दतो नास्ति, हेतुः स्वास्थ्यस्य कारकः । अपथ्येऽत्यर्थं सक्तानां, न लगत्येव भेषजम् ।। ५२ ॥ अपवादो ममाप्यत्र, यतस्ते परिचारिका । प्रत्यहं न च शक्नोमि, कर्तुं स्वास्थ्यं तवाधुना ॥५३॥ इतरः प्राह-यद्येवं, वारणीयस्त्वयाऽमुतः । अभिलाषातिरेकेण, न त्यक्तुं स्वयमुत्सहे ॥ ५४ ॥ कदाचित्त्वत्प्रभावेण, स्तोकस्तोकं विमुञ्चतः । सर्वत्यागेऽपि शक्तिमें, कदन्नस्य भविप्यति ॥ ५५ ॥ साधु साधूदितं भंद्र!, युक्तमेतद्भवादृशाम् । इत्युक्त्वाऽधिकमश्नन्तं, सा कदन्नं न्यवारयत् ॥ ५६ ॥ ततस्तत्परिहारेण, १ यावत्तृप्ति. २ अनादरेण खादकः. ३ ततः ४ भैषजत्रयेण. ५ वश्यताम्. ६ अपभ्यस्य. ७ वत्स प्र. ॥२०॥ Jain Educatio n For Private & Personel Use Only ainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy