________________
उपमितौ
च. ४-प्र.
॥ ४२३ ॥
Jain Education Int
नीरोगता नाम, वेदनीयाख्यभूपतेः । पदातिनेह सातेन, प्रयुक्ता भवचक्रके ॥ १५७ ॥ सा वर्णबल सौन्दर्यधी धृति स्मृतिपाटवैः । परीता कुरुते लोकं, सुखसन्दर्भनिर्भरम् ॥ १५८ ॥ तां चैषा दारुणा हत्वा क्षणान्नीरोगतां रुजा । प्रवर्तयति लोकानां, तीव्रार्ति तनुचित्तयोः ॥ १५९ ॥ तेनेयं तद्विघाताय, रुजेत्थं वत्स ! वल्गते । एतदाक्रान्तमूर्तीनां चेष्टाऽऽख्यातुं न पार्यते ॥ १६० ॥ तथाहि — कूजन्ति करुणध्वानैः क्रन्दन्ति विकृतस्वराः । रुदन्ति दीर्घपूत्कारैरारटन्ति सविह्वलाः ॥ १६१ ॥ गाढं दीनानि जल्पन्ति, रुण्टन्ति च मुहुमुहुः । लुठन्तीतस्ततो मूढाश्चेतयन्ते न किञ्चन ॥ १६२ ॥ नित्यमार्ताः सदोद्विमा, विक्कुवास्त्राणवर्जिताः । भयोद्धान्तधियो दीना, नरकेष्विव नारकाः ॥ १६३ ॥ भवन्ति भवचक्रेऽत्र, सत्त्वाः पापिष्ठयाऽनया । हत्वा नीरोगतां वत्स !, रुजया परिपीडिताः ॥ १६४ ॥ तदेषा लेशतो वत्स !, रुजा ते गदिता मया । मृतिर्मर्दितविश्वेयं, साम्प्रतं ते निवेद्यते ॥ १६५ ॥ योऽसौ ते दर्शितः पूर्वमायुर्नामा महीपति: । चतुर्नरपरीवारस्तत्क्षयोऽस्याः प्रयोजकः ॥ १६६ ॥ प्रयुज्यते विचित्रैश्च, बहिर्हेतुशतैरियम् । विषाग्निशस्त्रपानीयगिरिपातातिसाध्वसैः ॥ १६७ ॥ बुभुक्षाव्याधिदुर्व्यालपिपासोष्ण हिमश्रमैः । वेदनाहारदुर्ध्यानपराघातारतिभ्रमैः ॥ १६८ ॥ प्राणापानोपरोधाद्यैः, किं तु तैरप्युदीरिता । तमेवायुःक्षयं प्राप्य, मृतिरेषा विवल्गते ॥ १६९ ॥ वीर्य पुनरदोऽमुष्या, यदियं देहिनां क्षणात् । हरत्युच्छ्रासनिश्वासं, चेष्टां भाषां सचेतनाम् ॥ १७० ॥ विधत्ते रक्तनिर्नाशं, वैकृत्यं काष्ठभूतताम् । दौर्गन्ध्यं च क्षणादूर्ध्वं स्वपनं दीर्घनिद्रया ॥ १७१ ॥ परिवारस्तु नास्त्यस्या, न चेयं तमपेक्षते । इयं हि तीव्रवीर्येण, सदैका किंमनुष्यिका ॥ १७२ ॥ यतोऽस्या नाममात्रेण, भुवनं सचराचरम् | सनरेन्द्रं सदेवेन्द्रं, कम्पते त्रस्तमानसम् ॥ १७३ ॥ सद्वीर्यबलभाजोऽपि प्रभवोऽपि जगत्रये । आसन्नामपि मत्वैनां, भवन्ति भयकातराः ॥ १७४ | अतः परिच्छदेनास्यास्तात ! किं वा प्रयोजनम् ? । एकिकापि करोत्येषा, दूरे यच्छ्रयतेऽद्भुतम् ।। १७५ ।। अ
For Private & Personal Use Only
मृतिस्वरूपं
॥ ४२३ ॥
inelibrary.org