SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-अ. ॥२५३॥ चरः॥ ११ ॥ तथापि प्रियया नूनं, ममेदं हन्त हिंसया । सर्व संपादितं मन्ये, कृतमालोकनं यया ॥ १२ ॥ अहो प्रभावो हिंसाया, अहो मय्यनुरक्तता। अहो कल्याणकारित्वमहो सर्वगुणाढ्यता ।। १३ ॥ यादृशी वर्णिता पूर्व, वरमित्रेण मे प्रिया । एषा वैश्वानरेणोच्चैस्तादृश्येव न संशयः ॥ १४ ॥ तस्यागृहीतसङ्केते !, वृत्तान्तस्यात्र कारणम् । स मे पुण्योदयो नाम, वयस्यः परमार्थतः ।। १५ । केव-| लम् तदा न लक्षयाम्येवमहं पापहतात्मकः । यथा पुण्योदयाज्जातं, ममेदं सर्वमजसा ॥ १६ ॥ ततश्च-एवंविधविकल्पेनाहं वैश्वानर-1 हिंसयोः । अत्यन्तमनुरक्तात्मा, न जानामि स्म किञ्चन ॥ १७ ॥ इतश्च हट्टमार्गेण, मामकीनरथस्तदा । प्राप्तो राजकुलाभ्यर्णे, कृतलोकचमत्कृतिः ॥१८॥ अथास्ति सु(ब्रह्मनाथस्य, दुहिता जयवर्मणः। प्रिया कनकचूडस्य, देवी मलयमञ्जरी ॥१९॥ तस्याश्च भुवनाभोग- कनकमञ्जसर्वसौन्दर्यमन्दिरम् । अस्ति मन्मथमजूषा, कन्या कनकमञ्जरी ।। २० ॥ सा स्यन्दनस्थं गच्छन्तं, वातायनसुसंस्थिता । मां दृष्ट्वा पञ्च-18 रीप्रणयः बाणस्य, शरगोचरमागता ॥ २१ ॥ कुतूहलवशेनाथ, वीक्षमाणेन सर्वतः। गवाक्षे लीलया दृष्टिमया तत्र निपातिता ॥ २२ ।। ततः कनकमचर्या, लोललोचनमीलिता । क्षणं सा मामिका दृष्टिश्चलति स्म न कीलिता ।। २३ ।। सापि तां मामिकां दृष्टिं, पिबन्ती स्तिमितेक्षणा । स्वेदकम्पनरोमाञ्चैय॑क्तकामा क्षणं स्थिता ।। २४ ।। मम तस्याश्च सानन्दं, दृष्टिसंयोगदीपितम् । मदीयसारथिर्भावं, तेतलिस्तमलायत ॥ २५ ॥ ततश्चिन्तितं तेतलिना-अये! रतिमकरकेतनयोरिवातिसुन्दरोऽयमनयोरनुरागविशेषः, केवलं महाजनसमक्षमेवमनिमेषाक्षतया निरीक्षमाणस्यैनां हीनसत्त्वतया लाघवमस्य संपत्स्यते रत्नवत्याश्च कदाचिदीर्ध्या संपद्येत ततो न मे युक्तमुपेक्षितुमिति ततः | काकलीं कृत्वा चोदितस्तेतलिना स्यन्दनः, ततोऽहं लावण्यामृतपकमग्नामिव कपोलपुलककण्टकलग्नामिव मदनशरशलाकाकीलितामिव तदी-13 |२५३ ॥ यसौभाग्यगुणस्यूतामिव कनकमञ्जरीवदनकमावलोकनात् कथश्विदृष्टिमाकृष्य तस्यामेव निक्षिप्तहृदयः प्राप्तः क्रमेण निजमन्दिरं, तत्र च उ. भ. २२ Jain Education a l For Private & Personel Use Only www.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy