________________
उपमितौ तृ. ३-प्र.
॥२५॥
CRECROSA
चितम् ॥ १॥ रचितप्रथितोरुसुहस्तिघटं, घटनागतभीरुकृतार्तरवम् । रवपूरितभूधरदिग्विवरं, वरहेतिनिवारणखिन्ननृपम् ॥ २ ॥ नृप-1 कलत्रयो भिन्नमदो रवैरिगणं, गणसिद्धनभश्चरघुष्टजयम् । जयलम्पटयोधशतैश्चटुलं, चटुलाश्वसहस्रविमर्दकरम् ॥ ३ ॥ करसृष्टशरौघविदीर्णरथं, रपहारः रथभङ्गविवर्द्धितबोलबलम् । बलशालिभटेरितसिंहनदं, नदभीषणरक्तनदीप्रवहम् ।। ४ ॥ ततश्चेदृशे प्रवृत्ते महारणे दत्तः परैः कृतभीषण- समरसेननादैः समरभरः भग्नमस्मद्वलं समुल्लसितः परबले कलकलः केवलं न चलिता वयं पदमपि पराङ्मुखं, त्रयोऽपि नायकाः समुत्कटतया | दुमविभा| निकटतरीभूताः परे, अत्रान्तरे पुनः संज्ञितोऽहं वैश्वानरेण भक्षितं मया क्रूरचित्ताभिधानं वटकं जातो मे भासुरतरः परिणामः ततः करैयुद्धं साक्षेपमाहूतो मया समरसेनो, चलितोऽसौ ममोपरि मुञ्चन्नत्रवर्ष, केवलं सन्निहिततया पुण्योदयस्य न प्रभवन्ति स्म तानि मे शस्त्राणि, ततो विलोकितोऽहं हिंसया जातो मे दारुणतरो भावः ततः प्रहिता मया परविदारणचतुरा शक्तिः विदारितः समरसेनो, गतः प-| |ञ्चत्वं भग्नं तद्बलं चलितोऽहं द्रुमाभिमुखं, स च लग्न एव योद्धं कनकचूडेन, ततो मयाऽभिहितो-रे ! किमत्र भवति हन्तव्ये तातेना-13
यासितेन?, न खलु गोमायुकेसरिणोरनुरूपमायोधनं, ततस्त्वमारादागच्छेति, ततो वलितो ममाभिमुखं दुमनरेन्द्रः, निरीक्षितोऽहं हिंसया, | ततो दूरादेव निपातितमर्धचन्द्रेण मया तस्योत्तमाङ्ग, भग्नं तदीयसैन्यं, विहितो मयि सिद्धविद्याधरादिभिर्जयजयशब्दः, इतश्च कनकशेखरेणापि सहापतितो योद्धं विभाकरः, शरवर्षच्छेदानन्तरं मुक्तानि तेन कनकशेखरस्योपरि आग्नेयपन्नगादीन्यत्राणि, निवारितानि वारुणगारुडादिभिः प्रतिशस्त्रैः कनकशेखरेण, ततोऽसिलतासहायः समवतीर्णः स्यन्दनाद्विभाकरः, कीदृशं रथस्थस्य भूमिस्थेन सह युद्धमितिमत्वा कनकशेखरोऽपि स्थितो भूतले, ततो दर्शितानेककरणविन्यासमभिवाञ्छितमर्मप्रहारं प्रतिप्रहारवञ्चनासारं संजातं द्वयोरपि बृहती
॥२५१॥ वेलां बलकरवालयुद्धं, ततः समाहत्य स्कन्धदेशे पातितः कनकशेखरेण विभाकरो भूतले गतो मृा समुल्लसितः कनकशेखरबले
R
OKAROSAR
Jain Education
For Private & Personel Use Only
Mainelibrary.org