SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ उपमितौ तु. ३-प्र. अज्ञानजदोषस्वरूपं ॥१७८॥ "बुध्यतेऽधुना। अज्ञानपापे निर्दूय, सम्यग्धर्मनिषेवणम् ॥ ३० ॥ उपादेयो हि संसारे, धर्म एव बुधैः सदा । विशुद्धो मुक्तये सर्व, PI"यतोऽन्यदुःखकारणम् ।।३१।। अनित्यः प्रियसंयोग, इहेणूंशोकसंकुलः। अनित्यं यौवनं चापि, कुत्सिताचरणास्पदम् ॥३२॥ “अनित्याः संपदस्तीव्रक्लेशवर्गसमुद्भवाः।अनित्यं जीवितं चेह, सर्वभावनिबन्धनम् ॥३३॥ पुनर्जन्म पुनर्मृत्युहीनादिस्थानसं-18 |"श्रयः। पुनः पुनश्च यदतः, सुखमत्र न विद्यते॥३४॥प्रकृत्याऽसुन्दरं ह्येवं, संसारे सर्वमेव यत् । अतोऽत्र वद किंयुक्ता, क्वचि "दास्था विवेकिनाम् ? ॥३५॥ मुक्त्वा धर्म जगद्वन्द्यमकलङ्क सनातनम् । परार्थसाधकं धीरैः, सेवितं शीलशालिभिः॥३६॥ | "ततो भागवतं वाक्यं, श्रुत्वेदममृतोपमम् । संसारवासात्तैः सर्वैः, स्वं स्वं चित्तं निवर्तितम् ॥ ३७॥ राजाऽऽह क्रियते सर्व, यदादिष्टं | "महात्मना। प्रगुणाऽऽह महाराज!, किमद्यापि विलम्ब्यते ॥३८॥चारु चारूदितं तात!, सम्यगम्ब! प्रजल्पितम् । युक्तमेतदनुष्ठान, मुग्धे| "नैवं प्रभाषितम् ॥३९॥हर्षोत्फुल्लसरोजाक्षी, तथाऽपि गुरुलज्जया। तदुक्तं बहु मन्वाना, वधूमौनेन संस्थिता ॥४०॥” ततः पतितानि चत्वायेपि भगवच्चरणयोः, ऋजुराजेनोक्तं-वत्स! संपादयामो यदादिष्टं भगवता, भगवानाह-उचितमिदं भवादृशां भव्यानां, ततः पृष्टो भगवानेव प्रशस्तदिनं राज्ञा, भगवतोक्तं-अद्यैव शुद्ध्यतीति, ततस्तत्रस्थेनैव नरेन्द्रेण दापितानि महादानानि कारितानि देवपूजनानि स्थापितः शुभाचाराभिधानः स्वतनयो राज्ये जनितो नागरिकजनानां चित्तानन्द इति,-ततो निर्वर्त्य कर्त्तव्यं, प्रव्रज्याकरणोचितम् । गुरुणाऽर्पितसद्भावं, दीक्षितं च चतुष्टयम् ॥१॥ ततस्ते कृष्णरूपे द्वे, डिम्भे तूर्ण पलायिते । शुक्लरूपं पुनस्तेषां, प्रविष्टं तनुषु क्षणात् ॥२॥ कालज्ञेन ततश्चित्ते, सभार्येण विचिन्तितम् । पश्याहो धन्यताऽमीषां, सुलब्धं जन्मजीवितम् ॥ ३ ॥ एतैर्भागवती दीक्षा, यैः प्राप्ता पुण्यकर्मभिः । दुरन्तोऽप्यधुना मन्ये, तैस्तीर्णोऽयं भवोदधिः ॥ ४ ॥ चारित्ररत्नादेतस्मात्संसारोत्तारकारणात् । वयं तु देवभावेन, व्यर्थकेनात्र वञ्चिताः ॥ १७८।। Jain Education Interational For Private & Personel Use Only W w.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy