SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ CG उपमिती यदुत-जघन्यो बालो मध्यमो मध्यमबुद्धिः उत्कृष्टोऽहमिति, सुबुद्धिनाऽभिहितं-भगवनेतेषामुत्कृष्टतमादीनां पुरुषाणां किं सर्व-18 जघन्यातृ. ३-प्र. दाऽवस्थितमेव रूपं ? परावर्तोऽपि भवति ? भगवानाह-महामनिन् ! उत्कृष्टतमानां पुरुषाणां तावदवस्थितमेव रूपं, न कदा- दीनामव & चिदन्यथाभावं ते भजन्ते, इतरेषां पुनरनवस्थितं स्वरूपं, यतः कर्मविलासायत्ताः खल्वेते वर्तन्ते, विषमशीलश्चासौ प्रकृत्या, कदा-18 स्थानेतरे ॥२०८॥ चिदुत्कृष्टानपि मध्यमयति जघन्ययति वा मध्यमानपि चोत्कृष्टयति जघन्ययति वा जघन्यानपि मध्यमयति उत्कृष्टयति वा, तस्मादनेन कर्मविलासेन मुक्तानामेवैकरूपता भवति नेतरेषां । मनीषिणा चिन्तितम्-एतदपि घटत एवास्मद्व्यतिकरे, तथाहि-विषमशील एवास्मजनको, यतः कथितं तेनैव मे यथा-मयि प्रतिकूले यदुपपद्यते तत्सम्पन्नं बालस्येति, ततश्च यो निजतनयस्यापि प्रतिकूलचारितया एवंविधां दुःखपरम्परां संपादयति स कथमन्येषां धनायिष्यति । सुबुद्धिनाऽभिहितम्-भगवन्नुत्कृष्टतमाः पुरुषाः कस्य माहात्म्येन 5 भवन्ति ?, गुरुराह-न कस्यचिदन्यस्य, किं तर्हि ?, खवीर्येण, सुबुद्धिनाऽभिहितं-कस्तथाविधवीर्यलाभोपायः?, मुनिराह-भागवती भावदीक्षा, मनीषिणा चिन्तितं-अये! यद्येवं ततो युज्यते ममोत्कृष्टतमस्य भवितुं, किमनया शेषविडम्बनया ?, गृह्णाम्येनां भगवदादिष्टां भागवतीमेव दीक्षामिति भावयतः सजातो मनीषिणश्चरणपरिणामः, मध्यमबुद्धरपि एवं गुरुमत्रिणोः परस्परजल्पमाकर्णयतः सजातश्चरलणाभिलाषः, केवलं नाहमेतावतो नैष्ठिकानुष्ठानस्य क्षम इति विचिन्तितमनेन, सुबुद्धिनाऽभिहितम्-भदन्त ! योऽयमस्माभिर्गृहिधर्मोऽ- गृहिधर्म* भि(वि)धीयते । एष तादृशवीर्यस्य, किं भवेत्कारणं न वा ? ॥१॥ गुरुराह-स्यादेष पारम्पर्येण, तादृशस्यापि कारणम् । वीर्यस्य न पुनः साक्षाद्यतो मध्यजनोचितः॥२॥ उत्कृष्टतां करोत्येष, साक्षात्सम्यङ् निषेवितः । ततस्तादृशवीर्यस्य, पारम्पर्येण साधकः ॥ ३ ॥ अशे- ॥२०८॥ १ गृद्धो भवति-ममत्ववान् भवति. २ °वं तं प्र. Join Education a l For Private & Personal Use Only K ainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy