SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ उपमिती च.४-प्र. मिथ्यात्ववर्णनं ॥३६१॥ "सत्यं प्रतीतितः सिद्ध, प्रमाणेन प्रतिष्ठितम् । तथापि निद्भुते भद्र!, तदेष जनदारुणः॥१९६॥ युग्मम् ।। तथा गृहिणो ललनाऽवाच्यम"र्दका भूतघातिनः । असत्यसन्धाः पापिष्ठाः, सङ्ग्रहोपाहे रताः ॥ १९७ ॥ तथाऽन्ये पचने नित्यमासक्ताः पाचनेऽपि च । मद्यपाः पर"दारादिसेविनो मार्गदूषकाः॥ १९८ ॥ तप्तायोगोलकाकारास्तथापि यतिरूपिणः । ये तेषु कुरुते भद्र !, पात्रबुद्धिमयं जने ॥ १९९ ॥ "त्रिभिर्विशेषकम् । सज्ज्ञानध्यानचारित्रतपोवीर्यपरायणाः । गुणरत्नधना धीरा, जङ्गमाः कल्पपादपाः ॥ २००॥ संसारसागरोत्तारकारिणो "दानदायिनाम् । अचिन्त्यवस्तुबोहित्थतुल्या ये पारगामिनः ॥ २०१॥ तेषु निर्मलचित्तेषु, पुरुषेषु जडात्मनाम् । एषोऽपात्रधियं धत्ते, "महामोहमहत्तमः ।। २०२ ।। त्रिभिर्विशेषकम् । तथा-कौतुकं कुहकं मन्त्रमिन्द्रजालं रसक्रियाम् । निर्विषीकरणं तत्रमन्तर्धानं सविस्म“यम् ॥ २०३ ॥ औत्पातमान्तरिक्षं च, दिव्यमाझं खरं तथा । लक्षणं व्यञ्जनं भौम, निमित्तं च शुभाशुभम् ।। २०४ ।। उच्चाटनं सवि| "द्वेषमायुर्वेदं सजातकम् । ज्योतिष गणितं चूर्ण, योगलेपास्तथाविधाः ।। २०५॥ ये चान्ये विस्मयकरा, विशेषाः पापशास्त्रजाः । अन्ये "भूतोपमर्दस्य, हेतवः शाठ्यकेतवः ॥ २०६ ॥ तानेव ये विजानन्ति, निःशङ्काश्च प्रयुञ्जते । न धर्मबाधां मन्यन्ते, शठाः पापपरायणाः "॥ २०७॥ त एव गुणिनो धीरास्ते पूज्यास्ते मनस्विनः । त एव वीरास्ते लाभभाजिनस्ते मुनीश्वराः ॥ २०८ ॥ इत्येवं निजवीर्येण, "बहिरङ्गजनेऽमुना । मिथ्यादर्शनसंज्ञेन, भद्र! पापाः प्रकाशिताः ॥ २०९ ॥ सप्तभिः कुलकम् । ये पुनर्मत्रतादिवेदिनोऽप्यतिनि:"स्पृहाः । निवृत्ता लोकयात्राया, धर्मातिक्रमभीरवः ।। २१० ॥ मूकान्धाः परवृत्तान्ते, स्वगुणाभ्यासने रताः । असक्ता निजदेहेऽपि, किं| "पुनविणादिके? ॥ २११ ॥ कोपाहङ्कारलोभाद्यैर्दूरतः परिवर्जिताः । तिष्ठन्ति शान्तब्यापारा, निरपेक्षास्तपोधनाः ॥ २१२ ।। न दि"व्यादिकमाख्यान्ति, कुहकादि न कुर्वते । मन्त्रादीनानुतिष्ठन्ति, निमित्तं न प्रयुजते ॥ २१३ ॥ लोकोपचार निःशेषं, परित्यज्य यथा-3 ॥३६१॥ उ.भ. ३१ Jain Educational For Private & Personal Use Only TIMr.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy