SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४-प्र. रागत्रयं. ॥३६७॥ ROSAGASALMANCE तापुत्रौ परस्परम् । एतावेव वशीकर्तु, क्षमौ भद्र! जगत्रयम् ॥ ३०८॥ यावद्विप्रतपत्येष, नरेन्द्रो रागकेसरी । बहिरङ्गजने तावत्कोतस्त्यः सुखसङ्गमः ॥ ३०९ ॥ यतोऽयं भद्र! संसारसागरोदरवर्तिषु । बहिर्लोके पदार्थेषु, प्रीतिमुत्पादयत्यलम् ॥ ३१० ॥ संक्लिष्टपुण्यजन्येषु, संविष्टेषु स्वरूपतः। संक्लेशजनकेष्वेव, संबध्नाति पृथग्जनम् ।। ३११ ।। अन्यच्च भद्र ! पार्श्वस्थं, यदस्य पुरुषत्रयम् । रक्तव-ठा मतिस्निग्धदेहं च प्रविभाव्यते ॥ ३१२ ॥ एते हि निजवीर्येण, शरीरादविभेदिनः । अनेन विहिता भद्र !, त्रयोऽप्यात्मवयस्यकाः ॥ ३१३ ॥ अतत्त्वाभिनिवेशाख्यः, प्रथमोऽयं नरोत्तमः । दृष्टिराग इति प्रोक्तः, स एवापरसूरिभिः ॥ ३१४ ॥ अयं हि भद्र! तीर्थ्यानामात्मीयात्मीयदर्शने । करोति चेतसोऽत्यन्तमाबन्धमनिवर्तकम् ॥ ३१५ ।। द्वितीयो भवपाताख्यः, पुरुषो भद्र! गीयते । अयमेवापरैः प्राज्ञैः, स्नेहराग इतीरितः ॥ ३१६ ।। अयं तु कुरुते द्रव्यपुत्रखजनसन्ततौ । मूर्छातिरेकतो भद्र!, चेतसो गाढबन्धनम् ॥ ३१७ ॥ अभिष्वङ्गाभिधानोऽयं, तृतीयः पुरुषः किल । गीतो विषयरागाख्यः, स एव मुनिपुङ्गवैः ॥ ३१८ ।। अयं तु भद्र! लोकेऽत्र, भ्रमन्नुद्दामलीलया । शब्दादिविषयमामे, लौल्यमुत्पादयत्यलम् ॥ ३१९ ॥ नरत्रयस्य सामर्थ्यादस्य भद्र! जगत्रयम् । आक्रान्तमेव मन्येऽहं, राग मूढता केसरिणा पुनः ॥ ३२० ॥ सन्मार्गमत्तमातङ्गकुम्भनिर्भेदनक्षमः । स्ववीर्याक्रान्तभुवनः, सत्योऽयं रागकेसरी ॥ ३२१॥ या त्वेषा दृश्यते भद्र!, निविष्टाऽस्यैव विष्टरे । अस्यैव भार्या सा ज्ञेया, मूढता लोकविश्रुता ॥ ३२२ ॥ ये केचिदस्य विद्यन्ते, गुणा भद्र! महीपतेः। द्वेषगतेऽस्यां सर्वे सुभार्यायां, विज्ञेयाः सुप्रतिष्ठिताः ॥ ३२३ ॥ यतः शरीरनिक्षिप्तां, पार्वतीमिव शङ्करः । एनामेष सदा राजा, धारयत्येव जेन्द्रः मूढताम् ॥ ३२४ ॥ ततश्च-अन्योऽन्यानुगतो नित्यं, यथा देहस्तथाऽनयोः । अविभक्ता विवर्तन्ते, गुणा अपि परस्परम् ।। ३२५ ॥ ॥३६७॥ यस्त्वेष वामके पार्श्वे, निविष्टोऽस्यैव भूपतेः । भद्र! द्वेषगजेन्द्रोऽसौ, प्रतीतः प्रायशस्तव ॥ ३२६ ॥ अत्रापि च महामोहनरेन्द्रस्य सुतो-| Jan Education For Private Personal use only
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy