SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ पीठबन्धः सम्यग्दर्शनलाभाजीवस्य ॥७५॥ शुद्धसं कल्पाः SHOROSPEROSSAMROSAGAR न्धता अहो मे निर्भाग्यता अहो मे कार्पण्यातिरेकः अहो ममाविचारकत्वं, येन मयाऽत्यन्ततुच्छधनलवादिप्रतिबद्धान्तःकरणेन सता य एते भगवन्तः सर्वदा परहितकरणनिरतमतयो निर्दोषसन्तोषपोषितवपुषो मोक्षसुखलक्षणानिधनधनार्जनप्रवणान्तःकरणाः तुषमुष्टिनिःसारसंसारविस्तारदर्शिनः स्वशरीरपजरेऽपि ममत्वबुद्धिरहिता मदीयधर्मगुरुप्रभृतयः साधवः, किं तेऽपि हरिष्यन्ति ममानेन धर्मकथादिप्रपञ्चेन शठतया मां विप्रतार्य नूनमेते धनकनकादिकमिति प्रागनेकशः परिकल्पिताः, ततो धिङ् मामधमाधमदुष्टविकल्पकमिति, यदि होते भगवन्तो मां प्रति परमोपकारकरणपरायणा न स्युस्ततः किमिति सुगतिनगरगमनसम्बन्धबन्धुरमव्यभिचारिणं मार्गमादेशयन्तः | सम्यगज्ञानदानव्याजेन महानरकवर्तिनीप्रवृत्तचेतोवृत्तिं मां निवारयन्ति स्म ?, किमिति वा विपर्यासपर्यासितचेतसो मे सम्यग्दर्शनसम्पादनद्वारेण निजशेमुष्या निःशेषदोषमोषविशेष विशेषतो विदधति स्म ?, न चैते निःस्पृहतातिशयेन समलोष्टहाटकाः परहिताचरणव्यसनितया प्रवर्त्तमानाः कदाचिदुपकार्यात्सकाशात् कचित्प्रत्युपकारमपेक्षन्ते, न चैतेषां परमोपकारकारिणां भगवतां मादृशैः स्खजीवितव्ययेनापि प्रत्युपकारः कर्तुं पार्यते आस्तां धनदानादिनेति, तावदेष जीवस्तदा संजातसम्यग्भावः पूर्वविहितस्वकीयदुश्चरितानुस्मरणेन पश्चात्तापमनुभवति, सन्मार्गदायिनां च गुरूणामुपरि विपरीतशङ्कां विरहयति, तदाऽनेनैतदुक्तं भवति-द्वये खल्वमी कुविकल्पाः प्राणिनो भवन्ति, तद्यथा-एके कुशास्त्रश्रवणवासनाजनिताः यदुत-अण्डसमुद्भूतमेतत्रिभुवनं, महेश्वरनिर्मितं, ब्रह्मादिकृतं, प्रकृतिविकारात्मकं, क्षणविनश्वरं, विज्ञानमात्रं, शून्यरूपं वा इत्यादयः, ते ह्याभिसंस्कारिका इत्युच्यन्ते, तथाऽन्ये सुखमभिलषन्तो दुःखं द्विषन्तो द्रविणादिषु परमार्थबुद्ध्यध्यवसायिनोऽत एव तत्संरक्षणप्रवणचेतसोऽदृष्टतत्त्वमार्गस्यास्य जीवस्य प्रवर्तन्ते, यैरेष जीवोऽशङ्कनीयानि शङ्कते, अचिन्तनी १ पकारिणां प्र. द्विविधाः कुविकल्पाः ॥७५॥ Jain Education D onal For Private Personal Use Only linelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy